गाजादेशे दशसहस्राणां अनाथानाम् पृष्ठतः असंख्य “अन्तर्धानं कुटुम्बाः” सन्ति ।
2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जूनमासस्य १६ दिनाङ्के मध्यगाजापट्टिकायाः डेइर् एल-बैराह-नगरस्य एकस्मिन् श्मशाने एकः बालकः स्थितवान् । चित्र स्रोत दृश्य चीन
चीनयुवादैनिकं चीनयुवादैनिकं च संवाददाता वाङ्ग ज़ी
गाजापट्टिकायाः स्वास्थ्यविभागेन अगस्तमासस्य १८ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भात् आरभ्य गाजा-पट्टिकायां इजरायल-सैन्य-कार्यक्रमेषु ४०,०९९ प्यालेस्टिनी-जनाः मृताः, ९२,६०९ जनाः च घातिताः च अभवन् प्यालेस्टिनी न्यूज नेटवर्क् इत्यनेन उक्तं यत् अधिकांशः पीडिताः महिलाः बालकाः च सन्ति ।
गाजापट्टिकायाः दक्षिणनगरे खान यूनिस् इति नगरे ३ मासस्य रीम अबु हाया अगस्तमासस्य १२ दिनाङ्के विमानप्रहारानन्तरं स्वपरिवारस्य एकमात्रः जीवितः अभवत् जनाः तस्याः सूत्रं पोषयितुं प्रयतन्ते स्म, परन्तु सा तत् न स्वीकुर्वति स्म यतः सा स्तनस्य दुग्धस्य अभ्यस्तः आसीत् ।
संयुक्तराष्ट्रसङ्घस्य तथ्याङ्कानि दर्शयन्ति यत् फेब्रुवरीमासे यावत् गाजादेशे प्रायः १७,००० असहचराः बालकाः आसन्, तस्याः संख्या च वर्धमाना आसीत् । गाजापट्ट्यां कार्यं कुर्वन्तः वैद्याः "WCNSF" इति नूतनं पदं कल्पितवन्तः यस्य अर्थः "क्षतिग्रस्ताः, न तु The children of the family" इति ।
गाजादेशे दशसहस्राणां अनाथानाम् पृष्ठतः असंख्याकाः "अन्तर्धानं कृतवन्तः कुटुम्बाः" सन्ति ।
एसोसिएटेड् प्रेस इत्यनेन ज्ञातं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य प्रथममासद्वये ६० तः अधिकाः प्यालेस्टिनी-परिवाराः आक्रमणानां कारणेन न्यूनातिन्यूनं २५ परिवारस्य सदस्यान् त्यक्तवन्तः यथा यथा संघर्षः प्रचलति तथा तथा गाजादेशस्य २३ लक्षं जनानां अधिकांशः विस्थापितः अस्ति । प्रदेशानां मध्ये सम्बन्धाः विच्छिन्नाः, परिवाराः विदीर्णाः च अभवन्, येन प्रासंगिकसूचनाः अभिलेखयितुम् अधिकाधिकं कठिनं जातम् । केचन परिवाराः सदस्यान् क्षतिविषये अद्यतनं न कुर्वन्ति, यतः अधिकांशः सामूहिककबरेषु, चिकित्सालयस्य प्राङ्गणेषु, मलिनमण्डपेषु च दफनः अस्ति ।
यूरो-भूमध्यसागरीयमानवाधिकारनिरीक्षणसमूहस्य अध्यक्षः रामी अब्दो इत्यनेन उक्तं यत् मार्चमासे गाजादेशे तस्य दर्जनशः शोधकर्तारः स्थानीयपरिवारस्य सदस्यानां मृत्योः दस्तावेजीकरणं त्यक्तवन्तः यतोहि अभिलेखनस्य गतिः “मृत्युसङ्ख्यायाः तालमेलं स्थापयितुं कठिनम् आसीत् वृद्धि दर)"।
"इजरायलः सम्पूर्णं प्यालेस्टिनी परिवारं मेटयति।"एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् विस्तारितानां परिवारानां अन्तर्धानेन प्यालेस्टिनी समाजः, इतिहासः, भविष्यं च विदारितम् अस्ति।
गाजादेशे प्रायः एकः विशालः परिवारः त्रीणि वा अधिकानि वा तलानि बहुविधभवनानि निर्माति । एकस्मिन् समासे पीढयः एकत्र वसन्ति इति सामान्यम् । विस्तारिताः परिवाराः आर्थिक-एककं निर्मान्ति, ज्ञातयः च निकटतया सम्बद्धाः भवन्ति, ऋणं परिशोधयितुं, बालकानां पालनार्थं, विद्यालयानां वित्तपोषणार्थं च एकत्र कार्यं कुर्वन्ति । बहवः विस्तारिताः परिवाराः स्वस्य उपनामस्य नामधेयेन कस्यचित् परिसरे अथवा सम्पूर्णसमुदायस्य नामकरणं कृतवन्तः । अमेरिकादेशस्य जार्ज वाशिङ्गटनविश्वविद्यालये मानवशास्त्रस्य प्राध्यापिका जेलेना फेल्डमैन् गाजा-नगरस्य इतिहासस्य अध्ययनं कुर्वती कथयति यत् यदा गाजा-देशे स्थानीयप्रबन्धकानां प्रभावस्य अभावः भवति तदा ते प्रायः विस्तारितान् परिवारान् सामाजिकव्यवस्थां निर्वाहयितुम् सहायतार्थं पदाभिमुखीभवितुं वदन्ति
संकटकाले विस्तृतपरिवारस्य सदस्याः प्रायः एकत्र गृहं त्यक्त्वा एकत्र जीवितुं संघर्षं कुर्वन्ति । अत एव गाजा-पट्टिकायां आक्रमणानन्तरं प्रायः एकदर्जनं वा दशकशः वा अपि एकस्मिन् एव कुटुम्बस्य पीडिताः दृश्यन्ते ।
स्थानीयजनानाम् कृते विस्तारिते परिवारस्य अन्तर्धानं ग्रामस्य मेटनम् इव भवति, येन न केवलं महती भावनात्मकक्षतिः भवति अपितु सामाजिकवस्त्रस्य प्रभावः अपि भवति
गाजादेशस्य स्वतन्त्रः शोधकः अर्थशास्त्री च उमरशाबन् इत्ययं अस्मिन् द्वन्द्वस्य दौरे बहवः बन्धुजनाः त्यक्तवन्तः । सः एसोसिएटेड् प्रेस इत्यस्मै अवदत् यत् गाजादेशस्य चतुर्लक्षपरिवारेषु कश्चन अपि प्रियजनस्य हानिवेदनायाः अप्रतिरक्षितः नास्ति। "सर्वः लक्ष्यः अस्ति। सर्वेषां वर्गानां परिवाराः, निर्धनाः जनाः, कृषकाः, व्यापारिनः... अपवादाः न सन्ति। समाजस्य पटस्य उपरि एषः आक्रमणः इति स्पष्टं जातम्।
सलीम-जनाः कदाचित् महत् परिवारम् आसीत् । प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्मिन् दौरे अस्य विशालस्य परिवारस्य अधिकांशः सदस्याः त्यक्ताः सन्ति । २०२३ तमस्य वर्षस्य डिसेम्बरमासे इजरायलस्य वायुप्रहारेन सलीम-परिवारस्य १७३ सदस्याः मृताः । अस्मिन् वसन्तऋतौ यावत् परिवारस्य मृतानां संख्या २७० यावत् अभवत् ।
युसुफ सलीमः द एसोसिएटेड् प्रेस इत्यस्मै अवदत् यत् मम मामाः सर्वे गता: अपि च तेषां पत्नयः, बालकाः, पौत्राः च। सः मासान् यावत् स्वबन्धुजनानाम् विषये महत्त्वपूर्णानि सूचनानि स्प्रेड्शीट्-रूपेण व्यवस्थितवान्, स्वस्य परिवारजालस्य "अन्तिमशेषसम्बन्धाः" रक्षितुं आशां कुर्वन् । एकदा सः चिन्तितवान् यत् एतादृशं सम्बन्धजालं पुस्तिकानां यावत् स्थातुं शक्नोति इति ।
युसुफः तुर्कीदेशस्य इस्तान्बुलनगरे निवसति । सः गाजादेशे बन्धुजनानाम् अद्यतनीकरणं करोति, तेषां आश्रयं भोजनं च प्राप्तुं साहाय्यं करोति ।
परिवारस्य शरणयात्रायाः अपि हृदयस्पर्शीक्षणानां भागः आसीत् । परिवारस्य स्थानान्तरणस्य अनन्तरं युसुफस्य मातुलः मुनीरः ताशक्रीडां कर्तुं बन्धुजनानाम् एकत्र समागमस्य दृश्यं रिकार्ड् कृत्वा एकं फोटो गृहीतवान् । एषा सलीम-कुटुम्ब-परम्परा अस्ति ।
ततः शीघ्रमेव सलीमस्य परिवारः यत्र निवसति स्म तत् गृहं वायुप्रहारकाले पतितम् । मुनीरस्य अन्येषां बन्धुजनानाम् शवस्य उत्खननार्थं कतिपयान् दिवसान् यावत् समयः अभवत् ।
अस्मिन् वर्षे जूनमासपर्यन्तं युसुफस्य परिवारजनानां मृतानां संख्यां गणयितुं कष्टं जातम्, तस्य सूचनासङ्ग्रहे साहाय्यं कृतवान् एकः बन्धुः अपि आक्रमणे गम्भीररूपेण घातितः अभवत् तस्य परिवारस्य कथा न जीविष्यति इति चिन्तयित्वा यूसुफः निराशः अभवत् ।
"यदा परिवारे एकः व्यक्तिः मारितः भवति तदा अन्येषां बन्धुजनानाम् आजीवनं शोकं कर्तुं शक्यते" इति यूसुफः कम्पितस्वरं एसोसिएटेड् प्रेस इत्यस्मै अवदत् यत् "एतत्सर्वं कृत्वा वयं कथं विवेकशीलाः स्थास्यामः" इति।
सलीम-परिवारस्य बहवः जीविताः न सन्ति । यूसुफः प्रतिदिनं गाजानगरे स्वमातरं आह्वयति यत् सा अद्यापि जीविता अस्ति इति निश्चयं कर्तुं।
स्रोतः चीन युवा दैनिक ग्राहक