समाचारं

एतत् पङ्क्तिं पश्यन् अहं चिन्तितवान् यत् "The Bourne Supremacy" आगच्छति?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


यः कोऽपि "द बौर्न् सुप्रीमेसी" इति चलच्चित्रं दृष्टवान् सः मैट् डेमन् इत्यस्मै ज्ञातव्यः ।

आम्, ते एव तस्मिन् दुष्टे "द ग्रेट् वॉल" इत्यस्मिन् चलच्चित्रे विदेशिनः सन्ति।


अधुना एव "द बोर्न् सुप्रीमेसी" इत्यस्य निर्देशकः डग् लिमन्, मैट् डेमन् च नूतनं चलच्चित्रं प्रदर्शितवन्तौ

अस्मिन् समये किञ्चित् गतिः आसीत्!

"उपद्रवकारकः" ।》2024

डौबन् ६.७


अनुशंसायाः कारणम् : एक्शन क्राइम हास्य

अवधिः १०१मि

अनुशंसित अनुक्रमणिका : १.★★★

अस्य चलच्चित्रस्य कलाकाराः अत्यन्तं प्रभावशालिनः सन्ति ।

"द बौर्न् सुप्रीमेसी" निर्देशकः डग लिमन + अभिनीतः मैट् डेमन, तथा च "बॉर्न सुप्रीमेसी" निर्माणदलेन निर्मितः ।

एतत् पङ्क्तिं पश्यन् अहं चिन्तितवान् यत् "The Bourne Supremacy" आगच्छति इति।


01

रोरी (मैट् डेमन) कुण्ठितः पिता अस्ति ।

बालपोषणं संग्रहीतुं, पुत्रं द्रष्टुं च सः अस्थायी लुटेरदलस्य सदस्यः अभवत् ।

तस्य सहकारिषु गुण्डः स्कावो, अभ्यासः अपराधी कोबी च सन्ति ।


त्रयः मोचीकाराः झुगे लिआङ्गस्य विचारस्य पृष्ठतः आसन् ।

पर्दापृष्ठस्य मास्टरमाइण्ड् इत्यस्य निर्देशानुसारं लुओ ली इत्यादिभिः अपहरणस्य लक्ष्यं अन्यः कोऽपि नासीत्, अपितु बोस्टन्-नगरे महान् हस्तनेत्रयुक्तः आकृतिः मेयर मिसेली आसीत्


एतत् निष्पद्यते यत् बोस्टन्-नगरे मेयर-निर्वाचनस्य आरम्भः कर्तुं प्रवृत्तः अस्ति, मिसेली-महोदयस्य पुनः निर्वाचनं च पूर्वनिर्णयः अस्ति ।

तथा च निर्वाचनरात्रिः, या प्रतिचतुर्वर्षेषु भवति, सा अपि तस्य "धननिर्माणपक्षः" अभवत् ।

अस्मिन् रात्रौ सम्पूर्णः बोस्टन्-नगरस्य राजनैतिकव्यापारिक-अभिजातवर्गः कृष्णः श्वेतश्च महापौरं श्रद्धांजलिम् अर्पयिष्यति । जलतटस्य घाटस्य विशालराशिः नगदः संगृहीतः आसीत् - एतत् लुओ ली इत्यादीनां चोरीणां लक्ष्यम् अपि आसीत् ।


तृणमूलदलस्य योजनाः कदापि परिवर्तनस्य तालमेलं न स्थापयितुं शक्नुवन्ति।

जलाद् लुब्धः आगत्य, परन्तु दुर्भाग्येन वेगनौका भूमौ धावितवती;

पृष्ठपाकशालातः आक्रमणं कृत्वा शेफं मिलित्वा सभायाः कृते;

तिजोरीतः धनं निष्कास्य सुरक्षारक्षकः अवदत् यत् अस्मिन् वर्षे अत्यधिकं नगदं अस्ति, चोरितं धनं पूर्वमेव अपहृतम्——

तिजोरे नगदं नास्ति !



किं भयंकरं किम्,

यदा त्रयः जनाः निष्कासनं कुर्वन्ति स्म तदा ते वस्तुतः मिसेली इत्यस्य अभियानदलेन सह सम्पर्कं कृतवन्तः ।

युद्धकाले गुण्डः स्कावो गोलिकाभिः मारितः, परन्तु रोरी, कोबी च मिसेलि इत्यस्य सामानं अपहृतवन्तौ ।

तेषु मिसेली इत्यस्य तिजोरीयाः गुप्तशब्दं अभिलेखयति इति कङ्कणम् अस्ति ।


एतस्य कङ्कणस्य कारणात् तेषां सङ्घस्य पृष्ठतः स्थितः पुरुषः एकं घातकं प्रेषितवान्, महापौरः च कृष्णवर्णीयं पुलिसकर्मचारिणं प्रेषितवान् ।

उभयसमूहः कङ्कणं पुनः प्राप्त्वा रोरी, कोबी च मारयितुम् इच्छति ।


तथापि तौ निराशाजनकपरिस्थितौ दुर्जेयौ अभवताम् ।

प्रथमवारं यदा सः एकेन हत्यारेण बन्धकरूपेण गृहीतः तदा कोबी पूर्वमेव गैस-नलिकां छिनत्ति स्म ।

तौ विलां विस्फोटयित्वा पलायितवन्तौ।


द्वितीयवारं अपराधिकपुलिसैः परितः कोबी पुनः तथैव अकरोत् ।

तौ घेरणात् बहिः गन्तुं शलाकं विस्फोटितवन्तौ ।


तथैव रोरी दौडं करोति कोबी च विस्फोटयति,

द्वौ शौकिया लुटेरौ सर्वाणि बलानि नियन्त्रणे कृत्वा बोस्टन्-नगरे विनाशं कृतवन्तौ ।


न केवलम्, .

अभाग्यौ निष्क्रियरूपेण ताडितः सन् क्लिष्टौ आस्ताम्।

यदा कोबी ज्ञातवान् यत् कङ्कणे रहस्यमयः सङ्ख्या मेयर मिसेली इत्यस्य तिजोरीयाः गुप्तशब्दः अस्ति तदा कोबी रोरी इत्यस्मै साहसिकं सुझावं दत्तवान् - सः गतवारं मेयरं लुण्ठितुं असफलः अभवत्, अधुना पुनः प्रयासं कुर्वन्तु!


फलतः मेयर मिसेली इत्यस्य घूसस्वीकारं परितः स्पर्धा आधिकारिकतया आरब्धा——

यादृच्छिकं गोलीकाण्डम्;

छतौ धनं क्षिपतु;

ट्रकाः दौडः...



02

"द ट्रबलमेकर" इत्यस्य डौबन् स्कोरः ६.७ अस्ति ।


चलचित्रस्य कलाकाराः अत्यन्तं प्रभावशालिनः सन्ति ।

मैट् डेमन्, केसी अफ्लेक् च आमन्त्रणस्य अतिरिक्तं "हेल्बॉय" रॉन् पर्ल्मैन् इत्यादयः सुवर्णदम्पतयः अपि कलाकारेषु सम्मिलितुं सन्ति ।


मूर्खः चोर + गुण्डा + राजनेता + आपराधिकपुलिसः, घूसस्य कृष्णधनस्य च परितः एकः प्रहसनः "गाय रिची" शैल्याः अपराधचलच्चित्रस्य अर्थेन परिपूर्णः एकस्य पश्चात् अन्यस्य प्रकटितः भवति।

परन्तु डींगं मारनं न, एतत् पोप्कॉर्न् एक्शन् चलच्चित्रम् अस्ति।

कथायाः कथानकं, विवर्तनं च किञ्चित् मृदुः अस्ति, परन्तु बन्दुकस्य क्रिया, दौडः, विस्फोटस्य च दृश्याः अद्यापि उत्तमाः सन्ति ।


चित्राणि दृष्ट्वा चलचित्रस्य अनुमानं कुर्वन्तु (अङ्कः १५५०) २.