समाचारं

पुनर्जन्म ! के-लीग्-क्रीडायां १४०० दिवसेभ्यः परं पुत्रः जून-हो कारागारात् बहिः गच्छति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये ९ अगस्तदिनाङ्के कालः उल्सान् मुन्सु फुटबॉलक्रीडाङ्गणे आयोजिते के-लीगस्य २७ तमे दौरे सुवोन् एफसी इत्यनेन प्रथमार्धस्य ४३ तमे मिनिट् मध्ये स्टार्टिंग् सोन् जुन्हो इत्यनेन स्कोरिंग् उद्घाटितम् to the team's victory.के लीग् इत्यस्मिन् सोन् जुन्हो इत्यस्य अन्तिमगोलस्य (१८ अक्टोबर् २०२०) पूर्णाः १४०० दिवसाः व्यतीताः ।

क्रीडायाः अनन्तरं साक्षात्कारं कृत्वा सोन् जुन्हो इत्यस्य नेत्राणि किञ्चित् रक्तानि आसन्, भावपूर्णानि च इव आसन् । सः अवदत् यत् - "अहं प्रशंसकानां धन्यवादं वक्तुम् इच्छामि, भवतः चिन्ता समर्थनं च मां धैर्यं धारयितुं पुनः आगन्तुं च अनुमन्यते। अहम् अपि वक्तुम् इच्छामि यत् अहं मम परिवारं प्रेम करोमि, ते च अन्त्यपर्यन्तं मम समर्थनं कृतवन्तः।

पूर्वं सन झुनहाओ शङ्घाई होङ्गकियाओ विमानस्थानकात् प्रत्यागते घूसस्य शङ्केन गृहीतः आसीत् यदा चीनदेशे अन्वेषणस्य अधीनं सन झुनहाओ आधिकारिकप्रतियोगितासु भागं ग्रहीतुं असमर्थः आसीत्। प्रायः १० मासानां अनन्तरं सोन् जुन्हो दक्षिणकोरियादेशं प्रत्यागत्य सुवोन् एफसी-क्लबस्य सदस्यतां प्राप्तवान् ।

२०२२ तमे वर्षे कतार-विश्वकप-क्रीडायां भागं गृह्णन् खिलाडी इति नाम्ना सोन् जुन्हो-इत्यनेन अस्मिन् वर्षे जूनमासे प्रथमे आधिकारिकक्रीडायां स्वकौशलं सिद्धं कृत्वा सुवोन्-एफसी-क्लबस्य मुख्यक्रीडकत्वेन पूर्णतया स्थापितं

क्रीडायाः अनन्तरं सूर्यः झुनहाओ मिश्रितखननक्षेत्रे स्वस्य भावनानां विषये अवदत् यत् "एषा भावना पूर्वापेक्षया भिन्ना अस्ति, शब्दैः वर्णयितुं न शक्यते। अहं फुटबॉलक्रीडायाः स्वप्नं न त्यक्तवान् अहं मन्ये यत् मम साकारीकरणाय मम प्रयत्नाः स्वप्नः पुरस्कृताः सन्ति पुनरागमनम्। "अहं जानामि कोरिया-देशस्य प्रशंसकाः अपि चिन्तिताः सन्ति, अधुना तस्य फलं प्राप्तम् इति मन्ये" इति सः अवदत् । अहं प्रथमं मम परिवाराय धन्यवादं वक्तुम् इच्छामि, न तु मम। " " .