समाचारं

राष्ट्रीय फुटबॉल रोस्टर समायोजन! लिन् लिआङ्गमिङ्ग्, वी झेन् इत्यादयः चयनिताः, यु हान्चाओ, वू शी इत्यादयः अद्यापि ४ गोलकीपराः न सन्ति ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीर्ष १८ जनानां आरम्भः समीपं समीपं गच्छति चीनीयपुरुषपदकक्रीडादलेन अपि ५२ जनानां प्रारम्भिकसूची पूर्वमेव प्रदत्ता अस्ति तथा च मूलतः २८ जनानां प्रशिक्षणसूची अपि निर्मितवती अस्ति। परन्तु यथा यथा चीनीयसुपरलीगः प्रगच्छति तथा तथा केषाञ्चन क्रीडकानां स्थितिः अपि परिवर्तिता अस्ति, केचन दुर्भाग्येन चोदिताः अभवन् अस्मिन् सन्दर्भे राष्ट्रियपदकक्रीडाप्रशिक्षकदलेन पूर्वं योजनाकृते २८-जनानाम् सूचीयां आंशिकसमायोजनं कृतम् अस्ति

२०२४ तमस्य वर्षस्य अगस्तमासस्य १९ दिनाङ्के घरेलुमाध्यमानां नवीनतमवार्तानुसारं "बीजिंगयुवादैनिक" इति शङ्घाई-डर्बी-क्रीडायाः समाप्तेः अनन्तरमेव राष्ट्रिय-फुटबॉल-प्रशिक्षकः इवान्कोविच्, यः क्रीडां लाइव्-रूपेण पश्यति स्म, सः परदिने एव बीजिंग-नगरं प्रत्यागतवान् समयः, राष्ट्रियपदकक्रीडाप्रशिक्षकदलः अपि तत्र भविष्यति नूतनप्रशिक्षणसूची २ दिवसेषु घोषितः भविष्यति। चीनीयसुपरलीगस्य प्रतियोगितास्थितेः आधारेण राष्ट्रियपदकक्रीडाप्रशिक्षकदलेन अपि पूर्वं निर्दिष्टायां प्रशिक्षणसूचौ आंशिकसमायोजनं कृतम् अस्ति, यदा तु वेई झेन् इत्यादीनां नवीनानाम् चयनं भविष्यति, यदा तु यु हान्चाओ इत्यादीनां उत्तमस्थितौ दिग्गजानां चयनं भविष्यति वू शी इत्यस्य चयनं न भविष्यति।

समाचारानुसारं राष्ट्रियदलेन एएफसी-सङ्घस्य कृते ५२-जनानाम् प्रारम्भिकसूची पूर्वमेव प्रदत्ता अस्ति, प्रारम्भे २८-जनानाम् प्रशिक्षणसूची अपि निर्मितवती अस्ति ५२ सदस्यानां रोस्टरमध्ये बहवः नवीनाः चयनिताः सन्ति, यथा ताओ किआङ्गलोङ्ग, वुमिटिजिआङ्ग, अब्दुरुसुली, हान जियाकी, हु हेताओ, वाङ्ग हैजियान् इत्यादयः नव आगन्तुकाः सूचीयां सन्ति, परन्तु ते केवलं सज्जाः सन्ति विकल्पः अभ्यर्थी नास्ति अस्य प्रशिक्षणशिबिरस्य कृते। अस्मिन् समये केवलं वाङ्ग हैजियान्, वेइ जेन् च प्रशिक्षणसूचौ चयनं करिष्यन्ति।