समाचारं

टी.ए.- गुण्डोगनः विकल्पान् अन्वेषयति, प्रीमियरलीग्/तुर्की/सऊदी अरब-क्रीडायां च क्लबाः सन्ति ये तस्मिन् रुचिं लभन्ते

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Live Broadcast, August 19 द एथलेटिक इत्यस्य अनुसारं गुण्डोगनः स्वविकल्पानां अन्वेषणं कुर्वन् अस्ति तथा च बार्सिलोनादेशं त्यक्त्वा गन्तुं शक्नोति।

प्रीमियरलीग् क्लबाः, तुर्कीक्लबाः अपि च कतार-सऊदी-अरब-देशयोः क्लबाः ३३ वर्षीयस्य मध्यक्षेत्रस्य खिलाडये रुचिं लभन्ते । गतसीजनस्य क्रीडायाः आवश्यकताः पूरयित्वा बार्सिलोना-नगरेण सह गुण्डोगनस्य अनुबन्धः २०२६ तमस्य वर्षस्य जूनमासपर्यन्तं एकवर्षं यावत् विस्तारितः ।

लालिगा-क्रीडायाः प्रथमपरिक्रमे बार्सिलोना-क्लबः वैलेन्सिया-क्लबं २-१ इति स्कोरेन पराजितवान्, परन्तु गुण्डोगान्-क्लबः आघातस्य कारणेन अनुपस्थितः आसीत् । बार्सिलोनानगरे तस्य भविष्यस्य विषये नित्यं अनुमानं भवति यत् बार्सिलोना-क्लबस्य प्रशिक्षकः फ्लिक् इत्यनेन उक्तं यत् सः गुण्डोगान् इत्यनेन सह पूर्वमेव वार्तालापं कृतवान् ।

फ्लिक् अवदत् - "अहं तं बहु सम्यक् जानामि, बहु च प्रशंसयामि। वयं सर्वं वदामः, परन्तु एतत् अस्माकं मध्ये रहस्यम् अस्ति। अहं वक्तुं न शक्नोमि। मम भावना अस्ति यत् सः तिष्ठति।

२०२३ तमे वर्षे ग्रीष्मर्तौ गुण्डोगनस्य म्यान्चेस्टर-नगरेण सह अनुबन्धः समाप्तः अभवत्, ततः सः बार्सिलोना-क्लबस्य प्रथमे सत्रे ५१ क्रीडासु ५ गोलानि १४ सहायताः च कृत्वा दलस्य प्रमुखः खिलाडी अभवत् ।

बार्सिलोना-नगरस्य आर्थिकस्थितिः अद्यापि आदर्शा नास्ति ।