2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Live Broadcast, August 19. फ्रांसदेशस्य फुटबॉलसङ्घस्य आधिकारिकवार्तानुसारं हेनरी इत्यनेन व्यक्तिगतकारणात् फ्रांस्-अण्डर-२१-प्रशिक्षकपदं त्यक्तुं निर्णयः कृतः ।
फ्रांसदेशस्य फुटबॉलसङ्घस्य आधिकारिकघोषणानुसारं हेनरी फुटबॉलसङ्घस्य अध्यक्षेन सह वार्तालापं कृत्वा तस्य राजीनामा निर्णयस्य विषये सूचितवान् आगामिषु कतिपयेषु दिनेषु फ्रांसदेशस्य फुटबॉलसङ्घः नूतनप्रशिक्षकस्य नियुक्तेः प्रक्रियां आरभेत .
हेनरी अवदत्: "अहं फ्रांसदेशस्य फुटबॉलसङ्घस्य राष्ट्रपतिं च डायलो इत्यस्य धन्यवादं दातुम् इच्छामि यत् ते मम कृते एतत् अविश्वसनीयं अवसरं दत्तवन्तः। ओलम्पिकक्रीडायां मम देशस्य कृते रजतपदकं प्राप्तुं मम जीवनस्य महत्तमेषु गौरवेषु अन्यतमं भविष्यति। संघस्य कृते ”, the क्रीडकाः, कर्मचारीः, समर्थकाः प्रशंसकाः च एतादृशं आश्चर्यजनकं अनुभवं अनुभवितुं अवसरं दत्तवन्तः, अहं च अधिकं कृतज्ञः भवितुम् न शक्तवान्” इति ।
२०२३ तमस्य वर्षस्य अगस्तमासे फ्रांसीसी-फुटबॉल-सङ्घः आधिकारिकतया घोषितवान् यत् हेनरी अण्डर-२१-युवानां दलस्य प्रशिक्षकः भविष्यति, सः २०२५ तमस्य वर्षस्य अण्डर-२१-युरोपीय-कपस्य, २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां च दलस्य नेतृत्वं करिष्यति , हेनरी इत्यनेन प्रशिक्षितेन फ्रांसदेशस्य ओलम्पिकदलेन रजतपदकं प्राप्तम् ।