समाचारं

८.३ खरब ! वित्तीयपट्टे उद्योगः महता भारं स्वीकृत्य अग्रे गच्छति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः | चीन विदेशी निवेश पट्टे समिति

अद्यैव विदेशीयनिवेशसहितं चीनसङ्घस्य पट्टेउद्योगकार्यसमित्या आयोजितं "चीनवित्तीयपट्टेउद्योगविकासप्रतिवेदनं CL100-2024" आधिकारिकतया विमोचितम्।

प्रतिवेदने मम देशस्य वित्तीयपट्टे उद्योगस्य वर्तमानसमग्रविकासस्य स्थितिः वर्णिता अस्ति।16 भिन्न-भिन्न-आयामेभ्यः 100 प्रतिनिधि-वित्तीय-पट्टे-कम्पनीनां वित्तीय-पट्टे-कम्पनीनां च वित्तीय-सूचनायाः व्यापकं व्यवस्थितं च विश्लेषणं अपि कृतवान्, चीनस्य वित्तीयपट्टे उद्योगस्य परिचालनस्थितीनां विकासप्रवृत्तीनां च सटीकप्रतिबिम्बं कर्तुं प्रयतन्ते।

तत्सह, प्रतिवेदने मम देशस्य वित्तीयपट्टे उद्योगस्य विकासवातावरणस्य, विशेषदत्तांशस्य, प्रमुखोद्यमस्य, उष्णविषयाणां इत्यादीनां गहनविश्लेषणमपि भवति, प्रमुखदेशेषु क्षेत्रेषु च पट्टेउद्योगस्य विकासस्य परिचयः अपि कृतः अस्ति विश्वे परितः।

२०२३ तमस्य वर्षस्य अन्ते मम देशस्य वित्तीयपट्टेदारी-उद्योगस्य कुलसम्पत्तिः ८,३०७.१ अर्ब युआन् यावत् अभवत्, यत् २०२२ तमस्य वर्षस्य अन्ते ७,७४०.९ अरब युआन् इत्यस्मात् ५६६.२ बिलियन युआन् इत्येव वृद्धिः अभवत्, यत्र वृद्धिः प्रायः ७.३१% अभवत्