समाचारं

संस्थापकः फ्युबोन् कोषप्रबन्धकः लुओ यी इत्यनेन द्वयोः कोषयोः इस्तीफा दत्तः, तथा च केवलं एकसप्ताहस्य निधिप्रबन्धनस्य अनुभवं विद्यमानः नवोदितः वू पेइशान् प्रबन्धने सम्मिलितः!

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव संस्थापकः फुबोन् कोषः निधिप्रबन्धकपरिवर्तनानां सङ्ख्यां प्रकटितवान् कोषप्रबन्धकः लुओ यी इत्यनेन संस्थापकः फुबोन् मुद्रा (७३०००३) तथा संस्थापकः फुबोन् जिन्क्सियाओबाओ मुद्रा (०००७९७) इति द्वयोः निधियोः प्रबन्धनात् इस्तीफा दत्तः ।

घोषणायाम् ज्ञायते यत् कोषप्रबन्धकः १५ अगस्तदिनाङ्के कर्मचारिणां त्यागपत्रस्य कारणेन राजीनामा दत्तवान् मूलनिधिसंस्थापकः फुबोन् मुद्रा (७३०००३) वाङ्ग जिंगः वु पेइशान् च संयुक्तरूपेण प्रबन्धितवन्तौ, संस्थापकः फुबोन् जिन्क्सियाओबाओ मुद्रा (०००७९७) च वाङ्ग जिंग् इत्यनेन प्रबन्धितः

सार्वजनिकसूचनाः दर्शयति यत् कोषप्रबन्धकः वाङ्ग जिंग् आस्ट्रेलियादेशस्य राष्ट्रियविश्वविद्यालयात् वित्तीयप्रबन्धने स्नातकोत्तरपदवीं प्राप्तवान् अस्ति तथा च कोषप्रबन्धकरूपेण ८.२८ वर्षाणां अनुभवः अस्ति चयनदत्तांशैः ज्ञायते यत् एतेन प्रबन्धिताः षट् निधयः सर्वे बन्धकनिधिः सन्ति, तेषु अधिकांशस्य सकारात्मकं प्रतिफलं भवति ।

कोषप्रबन्धिका वु पेशान् कनाडादेशस्य अल्बर्टाविश्वविद्यालयात् स्नातकोत्तरपदवीं प्राप्तवती चीनदेशस्य नागरिका अस्ति, सा जून २०२४ तमे वर्षे संस्थापकस्य फ्यूबोन् फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यत्र सम्मिलितवती, अगस्तमासस्य १२ दिनाङ्कात् आरभ्य स्थिर आयकोषनिवेशविभागस्य निधिप्रबन्धिका अस्ति , 2024. कोषप्रबन्धकस्य कार्यकालः केवलं 0.02 वर्षाणि एव अस्ति । चयनदत्तांशैः ज्ञायते यत् अगस्तमासस्य १६ दिनाङ्कपर्यन्तं निधिप्रबन्धकेन प्रबन्धितचतुर्णां निधिनां प्रतिफलनं सर्वं नकारात्मकं जातम्।

चित्रस्रोतः : विकल्पः

उपर्युक्तसामग्रीणां आँकडानां च Lianyun Channel इत्यस्य स्थितिना सह किमपि सम्बन्धः नास्ति तथा च निवेशसल्लाहस्य गठनं न भवति। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।