समाचारं

एजी स्वच्छपत्रं स्थापयति स्म तथा च डीआरजी समूहे एस द्वितीयस्थानं प्राप्तवान् Xuanran हताशस्थितौ C यावत् कटितवान्, तथा च Zhongyi Lanling Wang प्रेक्षकान् दर्शितवान्।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केपीएल समर स्प्लिट इत्यस्मिन् ग्रुप् एस इत्यस्य एकः हाइलाइट् मैचः चेङ्गडु एजी सुपर प्ले क्लब इत्यनेन फोशान् डीआरजी इत्यस्य हृदयस्पर्शी ३-० इति स्कोरेन पराजितः।

उभयोः दलयोः क्रीडायाः पूर्वं १ विजयः १ हानिः च इति अभिलेखः आसीत्, अस्मिन् ऋतौ तेषां प्रदर्शनम् अपि उत्तमम् आसीत्, अतः अस्मिन् क्रीडने विजयः उभयपक्षस्य कृते अतीव महत्त्वपूर्णः अस्ति, यतः तेषु कस्य दूरं गन्तुं शक्यते इति सम्बद्धम् अस्ति विजेता समूहः ।

अन्ते एजी डीआरजी-क्लबं पराजितवान् एतत् विजयं न केवलं तेषां हारस्य क्रमं परिहरितुं शक्नोति स्म, अपितु समूहे एस-समूहे द्वितीयं स्थानं पुनः प्राप्तुं शक्नोति स्म । क्रीडकानां विषये तु ज़ुआनरान् निराशः सी कटं कृतवान्, झोङ्गी लैन्लिंग् वाङ्गः च आश्चर्यजनकं पुनरागमनं कृतवान् ।

एजी स्वच्छपत्रं धारयति तथा च डीआरजी समूहे एस द्वितीयस्थानं प्रति आगच्छति

अन्तिमे क्रीडने एजी सुझोउ केएसजी इत्यनेन सह २ तः ३ हारितवान्, येन तेषां अभिलेखः १ विजयः १ हारः च अभवत् यदि ते विजेतायाः समूहस्थानस्य कृते स्पर्धां कर्तुम् इच्छन्ति तर्हि तेषां अधिकविजयस्य आवश्यकता वर्तते।

अद्यतनकाले उत्तमरूपेण स्थितस्य DRG इत्यस्य सम्मुखे अहं चिन्तितवान् यत् एजी इत्यनेन पुनः केएसजी इव संघर्षः कर्तव्यः भविष्यति, ते क्रमशः त्रीणि क्रीडाः जित्वा प्रतिद्वन्द्विनः अपि बन्दं कृतवन्तः .

Xuan Ran के हताश स्थिति कट सी

यद्यपि स्कोरः ३-० इति भासते स्म तथापि एजी इत्यस्य कृते अस्मिन् क्रीडने विजयः सुलभः नासीत् ।

प्रथमे क्रीडने डीआरजी इत्यनेन स्वप्रतिद्वन्द्वीनां उपरि पर्याप्तं दबावः स्थापितः, परन्तु एजी इत्यनेन स्थितिं निरोधयितुं झोङ्ग झी इत्यस्य प्रमुखस्य ड्रैगन-ग्रहणस्य, टीम-फाइट्-सहकार्यस्य च उपरि अवलम्बितम्

परवर्तीपदे अन्तिमपक्षस्य महत्त्वपूर्णक्षणे ज़ुआनरान्-नगरस्य काओ-काओ-इत्येतत् उत्तिष्ठति स्म, येन मेङ्ग-लान्-इत्यस्य गोङ्गसुन्-ली-इत्यस्य समीचीनतया कटनं कृतम्, येन मेङ्ग-लान्-इत्यस्य सम्पूर्णे क्रीडायां आरामदायक-विकासः व्यर्थः जातः, अन्ततः एजी-इत्यनेन वायुविरुद्धं अग्रता कृता

झोङ्गी लैन्लिंग् किङ्ग् इत्यस्य शो प्रेक्षकान् आश्चर्यचकितं कृतवान्

द्वितीयक्रीडायां एजी अपि वायुविरुद्धं पुनरागमनं कृतवान्, परन्तु तृतीयक्रीडायां प्रथमं मेलबिन्दुं प्राप्तवान् एजी इत्यस्य स्पष्टतया कोऽपि दबावः नासीत्

अस्मिन् दौरे प्रियः लैनलिंग् राजा सम्यक् क्रीडति स्म, स्वस्य शक्तिना सम्पूर्णं क्रीडां वहति स्म, यत् न केवलं डीआरजी इत्यस्य उपरि पर्याप्तं दबावं जनयति स्म, अपितु देवतान् अवरुद्ध्य बुद्धान् अपि मारयति स्म तथा ८ सहायताः क्रीडायाः एम.वी.पी.

लघु वर्षा दृश्य

जिओ यू इत्यस्य मतं यत् एजी समये एव स्वस्य रूपं पुनः प्राप्तुं समर्थः अस्ति, यतः यदि ते पुनः हारिताः भवन्ति तर्हि विजेतायाः समूहसीटस्य कृते स्पर्धां कर्तुं अतीव कठिनं भविष्यति अन्ततः तेषां एस 1, जिनान आर डब्ल्यू क्षिया, इति क्रीडितुं प्रवृत्ताः भविष्यन्ति। यस्य क्रमशः त्रयः विजयाः सन्ति .

एजी इत्यस्य विजयाय पुनः अभिनन्दनम्, अहं च DRG शीघ्रं समायोजनं कृत्वा विजेतासमूहं निरन्तरं प्रहारं कर्तुं प्रतीक्षामि।