2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९ अगस्त दिनाङ्के २०२४ तमस्य वर्षस्य एलसीके ग्रीष्मकालीनविभाजनस्य नियमितसीजनस्य समाप्तिः अभवत् अस्य वर्षस्य एलसीके ग्रीष्मकालीनविभाजनस्य आरम्भसमयस्य कारणात्, सऊदी ईस्पोर्ट्स् विश्वकपस्य च एकसप्ताहस्य अवकाशः गृहीतः इति कारणतः अगस्तमासस्य मध्यभागे समाप्तम् एलसीके समर स्प्लिट् इत्यस्य अन्तिमक्रमाङ्कनं निम्नलिखितरूपेण अस्ति । एच् एल ई, डीके, टी१ इत्येतयोः अपि ११ अधिकविजयस्य अभिलेखाः सन्ति, केटी, फॉक्स इत्येतयोः प्लेअफ्-क्रीडायां कष्टेन एव प्रवेशः अभवत् ।
यद्यपि केटी-विरुद्धं पराजयानन्तरं GEN पूर्णविजय-अभिलेखं प्राप्तुं असफलः अभवत् तथापि ते LCK-लीग-क्रीडायां लघु-अङ्कानां अभिलेखं स्थापितवन्तः, कुल-अभिलेखः ३५ विजयाः ३ हानिः च आसीत्, तथा च ते सम्पूर्णे सत्रे ३ लघु-क्रीडासु हारितवन्तः यदा टी१ २०२२ तमे वर्षे एलसीके स्प्रिंग स्प्लिट्-क्रीडायां विजयं प्राप्तवान् तदा अपि ते एतत् लघु-स्कोर-अभिलेखं प्राप्तुं असफलाः अभवन् । केवलं वक्तुं शक्यते यत् लीगे GEN इत्यस्य वर्चस्वं खलु प्रबलम् अस्ति तथा च ते नियमितसीजनस्य प्रथमं स्थानं लीगचैम्पियनशिपं च चतुर्वारं प्राप्तवन्तः अस्मिन् ग्रीष्मकाले ते पञ्चमस्य लीग् चॅम्पियनशिपस्य कृते आव्हानं कर्तुम् इच्छन्ति।
एलसीके लीगस्य अपि एकः अद्वितीयः सूची अस्ति यस्य नाम पीओजी खिलाडीसूची अस्ति पीओजी एलपीएल लीगस्य क्रीडानन्तरं एमवीपी, टिप्पणीकारः, मेजबानः, कर्मचारी च, तथा च क्रीडायाः सर्वोत्तमः खिलाडी यः प्रत्येकस्य क्रीडायाः अनन्तरं मतदानं प्राप्नोति । खिलाडयः प्रत्येकं POG प्राप्ते 100 अंकं प्राप्नुवन्ति Peyz अस्मिन् सत्रे 11 POG जित्वा, तदनन्तरं ShowMaker and Canyon 10 वारं, Bdd तथा Peanut 8 वारं च। उत्तमः POG खिलाडी केवलं बिन्दून् पश्यति, अतः यदि Peyz ग्रीष्मकालीनस्पर्धायां POG खिलाडीरूपेण चयनितः भवति तर्हि सः अतिरिक्तं बोनसं प्राप्स्यति।
एलसीके इत्यस्य अन्यः नियमितसीजनस्य एमवीपी पुरस्कारः अपि अस्ति यत् सः पीओजी-क्रीडकानां कृते भेदं करोति यत् तस्य चयनं विविधपरिस्थितेः आधारेण करणीयम्, यत्र दलस्य मुख्यप्रशिक्षकाः, दलप्रतिनिधिक्रीडकाः, एलसीके-कर्मचारिणः, मीडिया-सम्वादकाः, टिप्पणी-विश्लेषकाः च सन्ति ., सर्वे उत्तमदलस्य उत्तमक्रीडकस्य च मतदानस्य योग्याः सन्ति। अस्मिन् ग्रीष्मकालीनविभाजनस्य स्थितिं दृष्ट्वा GEN इत्यस्य पञ्च खिलाडयः प्रत्यक्षतया प्रथमदलस्य कब्जां कुर्वन्तु, द्वितीयं दलं Doran, Peanut, Zeka, Aiming and Delight च भवितुम् अर्हति, तृतीयं दलं Kingen, Oner, Showmaker, Viper and... केरिया । ऋतुस्य सर्वोत्तमः खिलाडी पेयजः भवेत् ।
प्लेअफ् अगस्तमासस्य २३ दिनाङ्कात् सितम्बर् ८ दिनाङ्कपर्यन्तं भविष्यति।हारितसमूहस्य अन्तिमपक्षः अन्तिमपक्षः च बृहत्स्थलेषु अफलाइनरूपेण भविष्यति। यथा यथा एलसीके नियमितसीजनस्य शीर्षद्वयं दलं भवति तथा तथा GEN तथा HLE प्रत्यक्षतया प्लेअफ् इत्यस्य द्वितीयपरिक्रमे गच्छन्ति, तथा च GEN इत्यस्य द्वितीयपरिक्रमे स्वप्रतिद्वन्द्वीनां चयनस्य अधिकारः अस्ति एलसीके नियमितसीजनस्य तृतीयस्थानं इति नाम्ना डीके इत्यस्य प्रथमपरिक्रमे स्वप्रतिद्वन्द्वीनां चयनस्य अधिकारः अस्ति ते केटी अथवा फॉक्स इत्यस्य प्रतिद्वन्द्वीरूपेण चयनं कर्तुं शक्नुवन्ति। अन्ते डीके षष्ठस्थाने FOX इति स्थानं चितवान् अन्ततः केटी इत्यस्य हाले एव प्रतिस्पर्धात्मकं राज्यं श्रेष्ठम् अस्ति।
अतः प्रथमपरिक्रमे डीके FOX विरुद्धं क्रीडति, T1 च KT विरुद्धं क्रीडति LCK अधिकारिणः अपि विशेषतया शनिवासरे समाचारसंस्थायाः युद्धस्य व्यवस्थां कृतवन्तः येन प्रेक्षकाः तस्य आनन्दं लभन्ते। रविवासरे न निर्धारितम् इति कारणम् अस्ति यत् अस्मिन् रविवासरे २०२४ तमस्य वर्षस्य फीयरलेस कन्ट्रैक्ट् ग्लोबल चॅम्पियनशिप् इत्यस्य अन्तिमपक्षस्य आरम्भः भविष्यति शीर्षत्रयस्य गारण्टी दत्तवान्। रेटिंग्स्, केचन द्वयप्रशिक्षणक्रीडकाः च गृहीत्वा एलसीके-अधिकारिणः अस्मिन् सप्ताहे प्लेअफ्-कार्यक्रमं समायोजितवन्तः । LCK प्लेअफ्-क्रीडासु १४.१६ संस्करणस्य उपयोगः भविष्यति, अन्येषु विभागेषु च १४.१५ संस्करणस्य उपयोगः भविष्यति ।
एतेषु षट् प्लेअफ्-दलेषु चत्वारि अस्मिन् वर्षे एलसीके-विभागस्य प्रतिनिधिदलानि भविष्यन्ति येन २०२४ तमे वर्षे वैश्विक-अन्तिम-क्रीडायां प्रतिस्पर्धां कर्तुं शक्नुवन्ति । एलसीके वसन्तविभाजने उपविजेतृदलरूपेण टी१ एच्.एल.ई.तः २० अंकं अधिकं, वसन्तविभाजने डीके इत्यस्मात् ४० अंकं अधिकं च प्राप्तवान् । यतः एच्.एल.ई.-ग्रीष्म-विभाजनस्य सेमीफाइनल्-क्रीडायाः गारण्टीं दातुं अद्यापि ५० अंकाः अवशिष्टाः सन्ति, तेषां न्यूनातिन्यूनं १०० अंकाः भवितुम् अर्हन्ति । यदि GEN LCK Summer Split इति क्रीडायां विजयं प्राप्नोति तर्हि T1 इत्यस्य द्वितीयबीजरूपेण विश्वचैम्पियनशिपं प्रति प्रेषणस्य द्वौ सम्भावनाः सन्ति अन्येषु सन्दर्भेषु तेषां LCK क्वालिफाइंग-परिक्रमे क्रीडितव्यं भविष्यति।
-T1 Summer Split उपविजेता (170 अंक)
-T1 ग्रीष्मकालस्य तृतीयस्थानं (150 अंकाः), द्वितीयस्थानं च HLE न भवितुम् अर्हति