2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं देशस्य विशालः प्रदेशः, प्रचुराणि संसाधनानि च सन्ति, येषु ९६ लक्षं वर्गकिलोमीटर्-क्षेत्रे वितरितानि असंख्यानि नद्यः, सरोवराणि च सन्ति पृथिव्याः विषुववृत्तं १० गुणाधिकं भवति ।
मम देशे नद्यः स्थानिकवितरणं अतीव विषमम् अस्ति तेषु अधिकांशः बहिर्वाहक्षेत्रेषु अर्थात् ग्रेटर खिङ्गनपर्वतस्य दक्षिणपूर्वदिशि-यिन्शानपर्वतस्य-हेलनपर्वतस्य-किलियनपर्वतस्य च बयान हारापर्वतस्य-गङ्गडीसेपर्वतस्य च वितरणं भवति . अन्येषु शब्देषु अस्माकं देशे नद्यः अधिकांशः जलसम्पदः समुद्रे प्रवहति ।
उदाहरणार्थं मम देशस्य बृहत्तमौ नद्यौ याङ्गत्से-नदी, पीत-नदी च गृह्यताम्, तेषु न केवलं मम देशस्य ताज्जल-नदीनां कुल-जल-सम्पदां विशाल-बहुमतं व्याप्तं भवति, अपितु जलेषु अतीव समृद्धं जैविक-संसाधनम् अपि अस्ति येषु महत्त्वपूर्णाः विविधाः मत्स्याः सन्ति । यथा, याङ्गत्से-नद्याः प्रायः ४०० प्रकाराः मत्स्याः सन्ति, येषु श्वेत-स्टर्जन्, एसिपेन्सर्-डास्चिया, मुलेट्, विशालः सलामण्डर् इत्यादयः सर्वे राष्ट्रिय-संरक्षिताः पशवः सन्ति
पीतनद्याः १०० तः अधिकाः विविधाः मत्स्यजातयः सन्ति, येषु पीतनद्याः सौरी, पीतनद्याः विशालकार्पः, पीतनद्याः पट्टिकायुक्तः कैट्फिशः, यारोमत्स्याः इत्यादयः जातिः सम्प्रति तुल्यकालिकरूपेण दुर्लभाः सन्ति
यथा वयं सर्वे जानीमः, बहिर्वाहनदीनां अन्तिमगन्तव्यं समुद्रः एव एताः नद्यः स्वस्य उत्पत्तितः आरभ्य उच्चतः निम्नपर्यन्तं भूभागान्तरेण समुद्रं प्रति गच्छन्ति एव नदीजलं भिन्न-भिन्न-अवस्थायाः अवसादस्य जैविकसम्पदां च वहति एकत्र ते मुहानाद्वारा गत्वा अन्ते समुद्रं प्राप्नुवन्ति, जलसम्पदां, अवसादस्य, पोषकद्रव्याणां च "अर्धचक्रीय" प्रक्रियां सम्पन्नं करोति ।
अतः स्वच्छजलमत्स्याः इति नाम्ना तेषां दैनन्दिनजीवनस्य वातावरणं समुद्रे निवसतां समुद्रीयमत्स्यानां अपेक्षया बहु भिन्नं भवति ? किं ते सर्वे समुद्रीयवातावरणस्य अनुकूलतां प्राप्तुं न शक्तवन्तः इति कारणेन मृताः?
प्राकृतिकवातावरणे पृथिव्यां निरपेक्षं नवजलं नास्ति, यतः जलप्रवाहप्रक्रियायां तत् परितः मृत्तिका, शिला इत्यादिभिः सह अनिवार्यतया अन्तरक्रियां करिष्यति, तस्मात् जले धातुनां भागं विलीयते, तस्मात् जलस्य न्यूनीकरणं भविष्यति जलस्य सामग्री।लवणस्य मात्रा ० इत्यस्मात् अधिका भविष्यति इति अनिवार्यम्। पृथिव्याः जलपिण्डेषु लवणस्य मात्रां भेदयितुम् वैज्ञानिकाः पृथिव्यां जलं नवजलं लवणजलं च विभजन्ति लवणजलम्।जलम्, अस्मात् मूल्यात् अधः यत्किमपि भवति तत् नवजलम्।
मम देशस्य अपतटीयजलेषु दक्षिणचीनसागरे सर्वाधिकं औसतलवणसामग्री अस्ति, प्रायः ३.५%, तदनन्तरं पूर्वचीनसागरः, पीतसागरः च, ये तुल्यकालिकरूपेण समीपे सन्ति, प्रायः ३.२% , प्रायः ३% । अपतटीयजलेषु सामान्यतया भूमिसमीपे समुद्रजलस्य लवणस्य मात्रा यथा लघु भवति तथा तथा तटस्य समीपस्थं भवति तथा अधिकं नवजलं भूमितः समुद्रं प्रति प्रवहति, यत् The समुद्रजलस्य लवणता ।
ये मत्स्याः याङ्गत्से-नद्याः, पीत-नद्याः च दीर्घकालं यावत् निवसन्ति, ते स्वाभाविकतया शुद्ध-समुद्री-वातावरणे अनुकूलतां प्राप्तुं न शक्नुवन्ति जलम्) प्रायः स्थले नद्यः सरोवरैः च अतुलनीयः भवति ।
अन्यत् समुद्रजलस्य लवणता । मम देशस्य अपतटीयजलस्य औसतं लवणता पीतनद्याः याङ्गत्सेनद्याः च अपेक्षया दशगुणाधिका अस्ति लवणता।एकदा परितः यदि जलपिण्डस्य लवणस्य मात्रा तीव्ररूपेण वर्धते तर्हि मत्स्यशरीरस्य कोशिकानां आसमाटिकदाबः असन्तुलितः भविष्यति, कोशिकासु जलस्य जलस्य हानिः निरन्तरं भविष्यति, येन "मृत्युः" इति गम्भीरसमस्या उत्पद्यते तृष्णा". अत एव स्वच्छजलमत्स्याः समुद्रजले तरितुं न शक्नुवन्ति। जीवितस्य मौलिकं कारणम्।
अस्मिन् सति याङ्गत्से-पीत-नद्याः प्रतिवर्षम् एतावत् जलं समुद्रं प्रति प्रवहति, तस्मिन् च एतावन्तः मत्स्याः अवश्यं सन्ति, किं एते मत्स्याः केवलं एवं "स्वभाग्यं स्वीकुर्वन्ति"? वस्तुतः एतत् न भवति ।
एकतः याङ्गत्से-पीत-नद्याः जलं समुद्रे प्रवहति ततः परं बफर-क्षेत्रे तुल्यकालिकं विशालं बफर-क्षेत्रं भविष्यति, नवजलं समुद्रजलं च शनैः शनैः मिश्रितं भवति, ततः दूरं भवति चेत् लवणतायाः मूल्यं शनैः शनैः वर्धते समुद्रतटः वर्धते
द्वितीयं यदा याङ्गत्से-पीत-नद्याः जलं समुद्रे प्रवहति तदा सहसा "उद्घाटितम्" भवति तथा च प्रवाहस्य वेगः बहु मन्दः भवति यथा यथा नूतनं जलं उपरितः प्रक्षालितं भवति तथा बफर-क्षेत्रे मन्दं भविष्यति अवसादस्य, समुद्रजलस्य, समुद्रजलस्य च अवसादनम् अन्तरफलकक्षेत्रे ताजाजलस्य निरन्तरतायां प्रवाहेन सह क्षेत्रं मुहानायाः यथा यथा समीपे भवति तथा तथा तस्य ताजात्वस्य प्रवृत्तिः अधिका भवति प्रकृतौ जलम् अतः यस्मिन् वातावरणे जलस्य वेगः अधिकः नास्ति तथा च लवणता अतीव अधिका नास्ति, , एते ताज्जलमत्स्याः मूलतः स्वच्छजलवातावरणेषु निवसन्ति
तृतीयम्, बहवः स्वच्छजलमत्स्याः समुद्रे प्रक्षालिताः भवन्ति, ते अद्यापि "प्रवासस्य" कौशलस्य अवलम्ब्य स्वच्छजलस्य "आलिंगनं" सफलतया प्रत्यागन्तुं शक्नुवन्ति विकासस्य दीर्घप्रक्रियायां एते स्वच्छजलमत्स्याः क्रमेण प्रजननप्रवासस्य, भोजनस्य प्रवासस्य च आदतं निर्मितवन्तः, समुद्रे प्रक्षालितस्य अपि ते अशांतनदीजलस्य, तीक्ष्णभूभागस्य च विरुद्धं युद्धं कुर्वन्तः आगताः दिशि उपरि तरिष्यन्ति .
अतः वयं द्रष्टुं शक्नुमः यत् याङ्गत्से-पीत-नद्याः इत्यादिभ्यः नद्यः समुद्रे प्रक्षालितानां मत्स्यानां दीर्घकालीन-विकास-प्रक्रियायाः कालखण्डे अन्तरिक्ष-जलवायु-आदि-कारकेषु एतादृशानां विशाल-परिवर्तनानां अनुकूलतां प्राप्तुं क्षमता, जीवित-कौशलं च विकसितम् अस्ति them.इदं न मृत्युः, इदं नूतनः आरम्भः।