2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
★खेल अश्व नाल मूल
एलसीके प्लेअफ्
कोरियादेशस्य एलसीके ग्रीष्मकालीनविभाजनस्य नियमितसीजनस्य चरणः सर्वं समाप्तम् अस्ति, अस्मिन् शुक्रवासरे एलसीके प्लेअफ् चरणे प्रवेशं करिष्यति। प्लेअफ्-क्रीडायां प्रविष्टाः षट् दलाः सन्ति : GenG, HLE, DK, T1, KT, FOX च । एतेषु दलेषु एलसीके समर स्प्लिट् चॅम्पियन्स् भविष्यन्ति, ये एस१४ ग्लोबल फाइनल्स् इत्यस्मिन् सीड् टीम् १-४ इति एलसीके इत्यस्य प्रतिनिधित्वं करिष्यन्ति । अन्ये चत्वारः दलाः ये प्लेअफ्-क्रीडां कर्तुं असफलाः अभवन्, केडीएफ, डीआरएक्स, बीआरओ, एनएस च, तेषां एस१४-सीजनस्य सम्पूर्णं कार्यक्रमं समाप्तम् अस्ति । वयं LCK Summer Championship तथा S प्रतियोगिता कोटानां विषये अपि भविष्यवाणीं कृतवन्तः, अवलोकयामः!
एल सी के ग्रीष्मकालीन अन्तिम भविष्यवाणी
यथा ये दलाः अन्ते LCK Summer Split अन्तिमपक्षं प्रति गन्तुं शक्नुवन्ति, तेषां विषये अद्यापि वयं T1 तथा GenG इत्येतयोः पूर्वानुमानं कुर्मः। उत्तरस्य विषये वक्तुं नावश्यकता वर्तते, यतः चोवी सम्मिलितवान्, तस्मात् पूर्वं २०२२ तमस्य वर्षस्य ग्रीष्मकालीनविभाजनात् आरभ्य अधुना यावत् क्रमशः ४ एलसीके-चैम्पियनशिप्स् प्राप्तवान् गतवर्षस्य अन्ते स्थानान्तरणकालस्य माध्यमेन अस्मिन् सत्रे उएनो सुके इत्यस्य त्रीणि स्थानानि सुदृढानि अभवन्, येन GenG इत्येतत् दलस्य इतिहासे LCK इत्यस्मिन् सर्वाधिकं प्रबलपदे आनयत्।
यद्यपि ग्रीष्मकालस्य नियमितसीजनस्य T1 इत्यस्य प्रदर्शनं आदर्शं नासीत् तथापि Bo5 इत्यत्र आगत्य पौराणिकः दिग्गजः Faker विश्वश्रृङ्खलायां सर्वाधिकं अनुभवी खिलाडी इति रूपेण स्वस्य विशेषक्षमतां निरन्तरं दर्शयिष्यति T1 इत्यस्य Bo5 तथा Bo3 इत्यस्य प्रदर्शनं सर्वथा भिन्नं भवति दीर्घक्रीडासु समृद्धं सामरिकव्यवस्थां गहनं नायकपूलं च युक्तस्य अस्य दलस्य अधिकं लाभः भवति । अलोला इत्यस्य पूर्वनिर्धारितप्रतिबन्धेन दलस्य कृते संस्करणपरिवर्तनेन उत्पद्यमानानि अनिश्चिततानि अपि समाप्ताः भवन्ति, यत् वृद्धानां मध्यलेनरस्य कृते शुभसमाचारः अस्ति ।
GenG तथा T1 इत्येतयोः ग्रीष्मकालीन-अन्तिम-क्रीडायां मिलनं भविष्यति यद्यपि अप्रत्याशित-उपद्रवस्य सम्भावना न निराकर्तुं शक्यते तथापि वर्तमान-LCK-क्रीडायां वयं वास्तवतः अन्येषां दलानाम् अन्तिम-क्रीडायां दृश्यमानानां कल्पनां कर्तुं न शक्नुमः |.
वैश्विक अन्तिमपक्षस्य ४ टिकटम्
GenG इत्यनेन पूर्वमेव MSI जित्वा ग्रीष्मकालीनविभाजने प्लेअफ्-क्रीडायां प्रवेशस्य शर्ताः आरब्धाः, तथा च S14 Global Finals -पर्यन्तं प्रवेशस्य पुष्टिः कृता अस्ति । अतः एलसीके-क्रीडायां केवलं ३ स्थानानि अवशिष्टानि सन्ति तेषु वसन्त-अन्तिम-क्रीडायां प्रवेशं कृत्वा उपविजेता टी-१ इति क्रीडासमूहः अवश्यमेव अग्रे गन्तुं सर्वाधिकं सम्भावना अस्ति । किन्तु तेषां कृते अद्यापि ग्रीष्मकालीनविभाजने अन्तिमपक्षे प्रवेशस्य सम्भावना वर्तते। अपि च, Bo5 इत्यस्मिन् दलस्य समग्रं बलं अतीव प्रबलम् अस्ति।
एच्.एल.ई., डी.के.-इत्येतयोः अनन्तरं अस्मिन् वर्षे एतयोः दलयोः प्रदर्शनं समानं दृश्यते । एच् एल ई, लिटिल् जेन्जी इति नाम्ना अपि प्रसिद्धः, गतवर्षस्य जेन्जी इत्यस्य उएनो सुके इत्यस्य नियुक्तिं कृतवान्, तस्य युग्मं च डबल सी-क्रीडकौ ज़ेका, वाइपर च इत्यनेन सह कृतवान् ये चॅम्पियनशिपं जित्वा, अतः शीर्षचतुर्णां सुनिश्चित्य कोऽपि समस्या नास्ति कठोरतापूर्वकं वक्तुं शक्यते यत् अस्मिन् वर्षे केवलं डीके-नगरस्य नवयुवकः जङ्गलरः लुसिड् एव सुन्दरं प्रदर्शनं कृतवान् । अन्येषां ४ जनानां काश्चन समस्याः सन्ति। अधुना DK इत्यनेन स्वस्य आरम्भिकसमर्थनं परिवर्तितम्, तथा च केषाञ्चन क्रीडकानां स्पर्धासु दुर्बलत्वस्य गुणाः सन्ति यदि भवान् शीर्षचतुर्णां मध्ये अस्थिरं दलं चिन्वतु तर्हि तत् DK भवितुमर्हति।
KT यः न जानाति कस्य नृत्यस्य नृत्यं कर्तव्यम्
पूर्वं HLE इत्यस्मात् GenG आसीत्, तदनन्तरं DRX इत्यस्मात् KT आसीत् । ते २०२२ तमस्य वर्षस्य डीआरएक्स-चैम्पियनशिप-पङ्क्तिं तलयुगलस्य, जङ्गलरस्य च दृष्ट्या चयनं कृतवन्तः मध्य-लेनरः पूर्वमेव दिग्गजः बीडीडी इति मन्यते, शुद्धः नवीनः शीर्ष-लेनरः च । अस्य केटी-दलस्य उपरितन-नीच-सीमाः अव्यवस्थिताः सन्ति यदा ते टी-१-इत्येतत् पराजयितुं शक्नुवन्ति तथापि टी-१, डीके, एच्.एल.ई.-योः तुलने न्यूनातिन्यूनं औसत-प्रदर्शनस्य दृष्ट्या ते अद्यापि सन्ति न हितम्। तथापि बेरिल इत्यादीनां खिलाडयः समग्रस्थितेः नेतृत्वं कुर्वन्ति, केटी अपि एलसीके ग्रीष्मकालीनविभाजने व्यथितस्य निर्माणस्य सर्वोत्तमसंभावनायुक्तः दलः अस्ति । अपि च, अहं न जानामि यत् एतत् Deft इत्यस्य अन्तिमं नृत्यम् अस्ति वा, मम व्यक्तिगतं प्रदर्शनं च पूर्ववर्षद्वयवत् उत्तमं नास्ति ।
सारांशतः, पूर्वानुमानं भवति यत् GenG, T1, HLE, DK च S14 Global Finals कृते योग्यतां प्राप्नुयुः, यत् मूलतः Spring Split इत्यस्य अन्तिमक्रमाङ्कनस्य समानम् अस्ति