समाचारं

फिलिपिन्स्-तट-रक्षक-दलेन क्षियान्बिन्-रीफ्-रेन्'आइ-रीफ्-इत्येतयोः अवैधरूपेण अतिक्रमणं कृतम् इति चीन-तट-रक्षक-दलेन एकं वक्तव्यं प्रकाशितम्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचारः चीन-तट-रक्षकस्य वीचैट्-अकाउण्ट्-अनुसारं चीन-तट-रक्षकस्य प्रवक्ता गन् यू-इत्यनेन उक्तं यत्, १९ अगस्त-दिनाङ्के फिलिपिन्स्-देशः चीनस्य पुनः पुनः निवृत्ति-चेतावनी-उपेक्षां कृत्वा चीन-देशस्य नान्शा-द्वीपेषु अवैधरूपेण प्रवेशं कर्तुं तट-रक्षक-जहाजान् ४४१०, ४४११ च प्रेषयितुं आग्रहं कृतवान् बिन्जियाओ समुद्रस्य समीपे अस्ति । अस्मिन् काले फिलिपिन्स्-देशस्य तट रक्षक-जहाजः ४४१० क्रमाङ्कः सामान्यतया अधिकार-संरक्षणं कानून-प्रवर्तनं च प्रवर्तयन्तं चीनीय-तट-रक्षक-जहाजं जानी-बुझकर टकरावं कृतवान्, ततः चीनस्य नान्शा-द्वीपेषु रेन्'आइ-रीफ्-समीपे जलेषु अवैधरूपेण प्रहारं कृतवान् घृणितम् । चीनस्य तटरक्षकदलेन कानूनानां नियमानाञ्च अनुसारं घटनायां सम्बद्धस्य फिलिपिन्स्-देशस्य जहाजस्य अनुसरणं कृत्वा प्रभावीरूपेण नियन्त्रणं कृतम् । फिलिपिन्स्-देशस्य कार्याणि चीनस्य प्रादेशिकसार्वभौमत्वस्य गम्भीररूपेण उल्लङ्घनं कृतवन्तः, दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः गम्भीररूपेण उल्लङ्घनं कृतवन्तः, क्षेत्रीयशान्तिं स्थिरतां च गम्भीररूपेण क्षीणं कृतवन्तः चीनस्य नान्शाद्वीपेषु निर्विवादं सार्वभौमत्वं वर्तते, यत्र क्षियान्बिन् रीफ्, सेकेण्ड् थॉमस शोल् च सन्ति, तेषां समीपस्थजलं च । चीनस्य तट रक्षकः चीनस्य अधिकारक्षेत्रस्य जलक्षेत्रेषु कानूनानुसारं अधिकारसंरक्षणं कानूनप्रवर्तनक्रियाकलापं च निरन्तरं करिष्यति, सर्वान् उल्लङ्घनानि उत्तेजनानि च दृढतया विफलं करिष्यति, तथा च राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणं करिष्यति।

सम्पादक झाओ शी