समाचारं

शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-लेनदेन-सूचना-प्रकटीकरण-तन्त्रं उत्तरदिशि गच्छन्तं धनं दैनिक-आधारेण घोषितं भवितुं त्रैमासिक-आधारेण घोषितं यावत् समायोजयति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूजकोष्ठवित्तीयसमाचारः (सञ्चारकः जू युटिङ्ग्) १९ अगस्तदिनाङ्के उत्तरदिशि गच्छन्त्याः निधिः दैनिकरूपेण न अपितु त्रैमासिकरूपेण घोषितः ।

पवनदत्तांशैः ज्ञायते यत् गतशुक्रवासरे (१६ अगस्त) उत्तरदिशि गच्छन् निधिः शुद्धं ६.७७५ अरब युआन् विक्रीतवान्, यस्मिन् शङ्घाई स्टॉक कनेक्ट् शुद्धं २.५६८ अरब युआन् विक्रीतवान् तथा च शेन्झेन् स्टॉक कनेक्ट् शुद्धं ४.२०७ अरब युआन् विक्रीतवान्, गतसप्ताहे उत्तरदिशि निधिषु शुद्धं बहिर्वाहं विक्रीतम् युआन्, यस्मिन् २.०८५ अरब युआन् शङ्घाई स्टॉक कनेक्ट् इत्यत्र क्रीतवान्, ७.१२१ अरब युआन् च शेन्झेन् स्टॉक् कनेक्ट् इत्यत्र विक्रीतवान् ।

पूर्वं शङ्घाई-स्टॉक-एक्सचेंज-शेन्झेन्-स्टॉक-एक्सचेंज-इत्यनेन घोषणाः जारीकृताः यत् तेषां कृते १९ अगस्त-मासात् आरभ्य शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-लेनदेन-सूचना-प्रकटीकरण-तन्त्रस्य समायोजनस्य निर्णयः कृतः इति

शङ्घाई-हाङ्गकाङ्ग स्टॉक कनेक्ट् तथा शेन्झेन्-हाङ्गकाङ्ग स्टॉक कनेक्ट् इत्येतयोः दृष्ट्या समायोजनस्य अनन्तरं प्रत्येकस्य शंघाई-हाङ्गकाङ्ग स्टॉक कनेक्ट् तथा शेन्झेन्-हाङ्गकाङ्ग स्टॉक कनेक्ट् व्यापारदिवसस्य मार्केट् बंदस्य अनन्तरं लेनदेनस्य कुलसंख्या तथा च... तस्मिन् दिने शङ्घाई-हाङ्गकाङ्ग स्टॉक कनेक्ट् तथा शेन्झेन्-हाङ्गकाङ्ग स्टॉक कनेक्ट् इत्येतयोः कुलव्यवहारस्य घोषणा भविष्यति।ईटीएफकुललेनदेनमात्रा, सक्रियरूपेण व्यापारितानां शीर्षदशप्रतिभूतानाम् सूची तथा तेषां कुलव्यवहारमात्रा, पूर्वोक्तदत्तांशस्य सारांशः च मासिकवार्षिकरूपेण घोषितः भविष्यति।

प्रत्येकस्य त्रैमासिकस्य पञ्चमे शङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट् तथा शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-व्यापारदिने, पूर्वस्य अन्ते एकं प्रतिभूति-धारणं कुर्वतां शङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-निवेशकानां कुलसङ्ख्या त्रैमासिकं घोषितं भवति।

सम्पादकः चेन् ली तथा प्रूफरीडर लियू बाओकिंग