2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव सिचुआन्-नगरस्य याआन्-नगरे एकः टोफू-विक्रेता मा लाङ्ग-इत्यनेन सह विपत्तौ अभवत्, येन ध्यानं आकर्षितम् । लाइव् प्रसारणस्य समये सः रक्तवर्णीयं क्रीडावस्त्रं धारयन् टोफू विक्रयति स्म, अपि च सः मा लाङ्गस्य हस्तयोः तुलनां कृत्वा शास्त्रीयं इशारं कृतवान् यत् केचन नेटिजनाः अवदन् यत् "अहं एतावत् उत्साहितः अभवम् यत् मया चिन्तितम् यत् मा लाङ्गः टोफू विक्रयति" इति
ली माओलिन्। चित्र/सजीव प्रसारण स्क्रीनशॉट।
१९ अगस्त दिनाङ्के जिउपाई न्यूज् इत्यनेन या’आन् टोफू-युवकस्य ली माओलिन् इत्यनेन सह सम्पर्कः कृतः । सः अवदत् यत् "सिचुआन् या'आन् मालोङ्ग शाखा" इति उच्यमानः संयोगः एव ।
सः प्रायः रक्तवर्णीयक्रीडावस्त्रं धारयति, यदा सः स्तम्भे टोफू विक्रयति तदा सः एप्रोन् अपि धारयति, वक्षःस्थलं अधः शरीरं यावत् अधिकं कठिनतया आच्छादयति एकस्मिन् लाइव प्रसारणस्य समये एकः प्रशंसकः तम् एप्रोन् उद्धर्तुं पृष्टवान् तदा सर्वेषां मनसि आसीत् यत् तस्य पार्श्वमुखं मा लाङ्ग इव दृश्यते ततः सः मा लाङ्गस्य हस्ताक्षरचरणस्य अनुकरणं कृतवान्, यत् बहु ध्यानं आकर्षितवान् ।
ली माओलिन् उक्तवान् यत् तस्य परिवारस्य टोफूव्यापारः ४० वर्षाणि यावत् व्यापारे अस्ति सः गतवर्षे एव व्यापारं स्वीकृतवान् तथा च प्रतिदिनं विक्रयणार्थं गृहं गमिष्यति स्म मा लाङ्ग इव भवितुं व्यापारे किमपि प्रभावः न स्यात्।
"मम अनुसरणं कुर्वतां जनानां कृते अहं बहु कृतज्ञः अस्मि" इति ली माओलिन् अवदत् यत् तस्य लाइव प्रसारणसामग्री टोफूविक्रयणस्य विषये अस्ति, यत् तावत् रोचकं नास्ति, परन्तु सः अद्यापि एतावत् समर्थनं प्राप्य प्रसन्नः अस्ति।
भविष्यस्य विषये सः अवदत् यत् सः मालम् आनेतुं लाइव न गमिष्यति, अपितु टोफूविक्रये एव ध्यानं दास्यति "किमपि त्यक्तुं निर्णयः सुलभः, परन्तु तस्य स्थातुं साहसं कर्तुं कठिनम् अस्ति उक्तवान् यत् सः स्वपरिवारस्य टोफूव्यापारस्य विस्तारं कर्तुं आशास्ति।
जिउपाई न्यूज रिपोर्टर हुआंग जियालियांग
सम्पादक गु जिक्सुआन जिओ जी
[Breaking News] कृपया WeChat इत्यत्र संवाददाता सह सम्पर्कं कुर्वन्तु: linghaojizhe
[स्रोतः जिउपाई न्यूज]