समाचारं

मौसमः भयानकः अस्ति! अद्य सायंकाले सिचुआन्-नगरस्य बहवः स्थानानि वर्षस्य प्रथमस्य "सुपरचन्द्रस्य" आनन्दं लब्धुं शक्नुवन्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - कवर न्यूज

कवर न्यूज रिपोर्टर वू बिंगकिंग

१९ अगस्त चन्द्रपञ्चाङ्गस्य अष्टममासस्य १६ दिनाङ्कः यथा "१५ दिनाङ्के चन्द्रः षोडशगोलः" इति उक्तः, अद्य रात्रौ चन्द्रः न केवलं गोलः, अपितु अतीव विशालः अपि अस्ति - प्रातःकाले २० अगस्त दिनाङ्के "सुपरचन्द्रः" प्रकटितः भविष्यति रात्रौ आकाशः अतः १९ दिनाङ्के सायंकाले सर्वे आकाशं दृष्ट्वा अस्य "मेदः चन्द्रस्य" प्रशंसा कर्तुं शक्नुवन्ति

पृथिव्यां परितः चन्द्रस्य कक्षा अण्डाकारं भवति, सा कदाचित् अस्माकं समीपे, कदाचित् दूरं च भवति । समीपे बृहत्तरं दूरापेक्षया लघुतरं च यदा पेरिजीनगरं गच्छति तदा पृथिव्याः बृहत्तरं दृश्यते ।

वयं जानीमः यत् चन्द्रः मोमः भवति क्षीणः च भवति, यत् वस्तुतः तस्य स्थितिना सह सम्बद्धम् अस्ति - यदा चन्द्रः सूर्यः च पृथिव्याः उभयतः भवन्ति तथा च चन्द्रस्य सूर्यस्य च आकाशीयदीर्घता १८० अंशेन भिद्यते तदा चन्द्रः द... पृथिवी गोलतमः, यत् वयं पश्यामः तथाकथितं "पूर्णचन्द्रम्"।

यदा चन्द्रः पेरिजीनगरं गच्छति, पूर्णः च भवति तदा सः तथाकथितः "सुपरचन्द्रः" भवति । अतः सुपरचन्द्रः वस्तुतः "पेरिजी पूर्णिमा" भवति ।

वस्तुतः सुपर मून्स् असामान्यं न भवन्ति । "एकस्य पूर्णचन्द्रस्य परस्य चन्द्रस्य मध्ये औसतकालः प्रायः २९.५ दिवसाः भवति, यत् चन्द्रस्य पृथिव्याः परिभ्रमणसमयात् २ दिवसाणाम् अधिकः भवति । अतः समासे १३ तः १४ मासेषु एकवारं सुपरचन्द्रः भविष्यति।" ." सिचुआन् खगोलविज्ञानविज्ञानसङ्घस्य निदेशकः लियाओ काइ इत्यनेन उक्तं यत् अस्मिन् चक्रस्य कालखण्डे सुपरचन्द्रस्य अपि दर्शनस्य सम्भावना वर्तते। "चन्द्रस्य कक्षा एकरूपा नास्ति। एकस्य क्रान्तिस्य अनन्तरं तस्य स्थितिः अद्यापि पेरिजी इत्यस्य अत्यन्तं समीपे एव अस्ति। अतः प्रत्येकस्य चक्रस्य व्याप्तेः अन्तः अपि एकमासद्वयं वा पूर्वं पश्चात् च पुनः 'सुपरचन्द्रः' प्रादुर्भवितुं शक्नोति। 'सुपरचन्द्रम् '."

अतः "सुपरचन्द्राः" वर्षे एकवारं द्विवारं वा यावत् अल्पाः भवन्ति, वर्षे त्रिचतुर्वारं वा भवन्ति । अस्मिन् वर्षे अधिकाः आसन् - कुलम् चतुर्गुणाः। अस्मिन् समये अगस्तमासस्य २० दिनाङ्के प्रातःकाले अस्मिन् वर्षे प्रथमः "सुपरचन्द्रः" आसीत् तदनन्तरं १८ सितम्बर् दिनाङ्के, अक्टोबर् १७ दिनाङ्के, नवम्बर् १६ दिनाङ्के च "सुपरमून" भविष्यति, अस्मिन् समये च, अयं बृहत्तमः पूर्णः अपि भविष्यति वर्षस्य चन्द्रः, अतः भवन्तः तस्य प्रतीक्षां कर्तुं शक्नुवन्ति।

अस्मिन् वर्षे प्रथमस्य "सुपर मून" कृते इच्छुकाः मित्राणि अपि शिरः उत्थापयित्वा अवलोकयितुं इच्छन्ति। अद्य रात्रौ ७:४० वादने चन्द्रः क्षितिजात् निर्गत्य पूर्व-दक्षिणपूर्वतः शनैः शनैः उत्थितः भविष्यति । "सुपर मून" इत्यस्य आनन्दं प्राप्तुं एषः उत्तमः समयः अस्ति : भूसन्दर्भस्य कारणात् एकदा चन्द्रः निश्चितं ऊर्ध्वतां प्राप्नोति तदा नग्ननेत्रेभ्यः एतस्य भेदस्य भेदः कठिनः भविष्यति

अद्य रात्रौ मौसमः अपि अतीव उत्तमः अस्ति। सिचुआन्-बेसिनस्य अधिकांशः भागः सूर्य्यमयः मेघयुक्तः च अस्ति, पश्चिमसिचुआन्-पठारस्य अधिकांशः भागः, पन्क्सी-प्रदेशः च सूर्य्यमयः, मेघयुक्तः च अस्ति, ययोः द्वयोः अपि अवलोकनार्थं अतीव उपयुक्तम् अस्ति