समाचारं

"चीनी-एकशृङ्ग-उद्यमानां विकासमार्गेषु श्वेतपत्रम्" प्रकाशितम्: शङ्घाई, जियाङ्गसु, बीजिंग च शीर्षत्रयेषु स्थानेषु सन्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तदिनाङ्के समाचारानुसारं सद्यः एव "चीनी एकशृङ्गोद्यमानां विकासमार्गे श्वेतपत्रम्" (अतः परं "श्वेतपत्रम्" इति उच्यते) प्रकाशितम् । चीनस्य एकशृङ्गानाम् विकासमार्गं दर्शयितुं राष्ट्रिय आर्थिकसंशोधनसंस्था तथा तियानजिउ उद्यमसेवाभिः संयुक्तरूपेण उपर्युक्तं "श्वेतपत्रम्" विमोचितम्


आँकडा दर्शयति यत् एकशृङ्गकम्पनयः नूतनक्षेत्राणां नूतनानां च पटलानां विकासे नेतृत्वं कुर्वन्ति, यत्र एकीकृतपरिपथाः, स्वच्छशक्तिः, कृत्रिमबुद्धिः च नूतनाः मुख्याः मोर्चाः भवन्ति, यदा तु जीपीयू चिप्स्, अर्धचालकसामग्री, हाइड्रोजन ऊर्जा, नवीनशक्तिभण्डारणं, नियन्त्रणीयपरमाणुः च भवन्ति यूनिकॉर्न-कम्पनीभिः कठोर-प्रौद्योगिकी-क्षेत्रेषु अपि नूतनाः सफलताः प्राप्ताः यथा फ्यूजन, सिंथेटिक-जीवविज्ञानं, बृहत्-माडल-इत्यादीनि च ।

मम देशस्य सॉफ्टवेयर-सूचना-प्रौद्योगिकी-सेवा-उद्योगे ५० यावत् एकशृङ्गाः सन्ति, येषां भागः ९.६% अस्ति, तदनन्तरं अन्ये प्रौद्योगिकी-प्रवर्धन-सेवा-उद्योगाः सन्ति, येषु ४३ सन्ति;विनिर्माणम्अस्मिन् क्षेत्रे २८ कम्पनयः सन्ति, तृतीयस्थाने सन्ति । एकशृङ्गशिबिरस्य नूतनानां उत्पादकशक्तीनां संवर्धनं सुदृढीकरणं च महत्त्वपूर्णा भूमिका अस्ति यथा यथा भविष्ये प्रौद्योगिकीनवाचारे अन्तर्राष्ट्रीयप्रतियोगिता तीव्रा भवति तथा तथा नूतनेषु उत्पादकशक्तयोः एकशृङ्गानाम् अग्रणीभूमिका अधिका भविष्यति।

"श्वेतपत्रे" दर्शयति यत् चीनस्य एकशृङ्गकम्पनीनां वितरणस्य औद्योगिकसमुच्चयप्रभावः भवति, यत्र देशस्य २२ प्रान्तेषु नगरपालिकासु च (हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रं सहितम्) ६१ नगरेषु ५२३ एकशृङ्गकम्पनयः वितरिताः सन्ति प्रान्तीय-एककानि दृष्ट्वा शीर्षत्रयः सन्तिशङ्घाईजियाङ्गसुबीजिंग-देशयोः क्रमशः ९४, ८५, ८२ च कम्पनयः सन्ति; राष्ट्रव्यापीदृष्ट्या नवीनतायाः तरङ्गः निरन्तरं प्रसरति, मध्यपश्चिमप्रदेशेषु कवरेजः, प्रवेशः च तीव्रः भवितुं आरब्धः

तथ्याङ्कानि दर्शयन्ति यत् देशस्य २३ प्रान्तेषु नगरपालिकासु च ६३ नगरेषु ९२४ सम्भाव्य एकशृङ्गकम्पनयः स्थिताः सन्ति । अस्य वितरणं सामान्यतया एकशृङ्गकम्पनीनां वितरणेन सह सङ्गतम् अस्ति । प्रान्तीयवितरणस्य दृष्ट्या जियाङ्गसु ३०६ कम्पनीभिः सह प्रथमस्थाने अस्ति, शाङ्घाई १४८ कम्पनीभिः सह द्वितीयस्थाने अस्ति, तदनन्तरं बीजिंग-ग्वाङ्गडोङ्ग-देशयोः क्रमशः १४०, १०९ कम्पनीभिः सह केवलं १० प्रान्ताः नगराणि च सन्ति नगरानां दृष्ट्या शाङ्घाई-बीजिंग-देशयोः शीर्षद्वये स्थानं वर्तते, सुझोउ-नान्जिङ्ग्-नगरयोः क्रमशः १३५, १०१ च ।

उद्योगस्य दृष्ट्या १४० सम्भाव्य एकशृङ्गकम्पनयः अन्यप्रौद्योगिकीप्रवर्धनसेवाउद्योगानाम् अन्तर्गताः सन्ति, येषां भागः १५.२% अस्ति; कम्प्यूटर-सञ्चार-आदि-इलेक्ट्रॉनिक-उपकरण-निर्माणं, जैव-चिकित्सा, नवीन-ऊर्जा-वाहनानि इत्यादयः क्षेत्राणि अपि मुख्यक्षेत्राणि सन्ति यत्र सम्भाव्य-एकशृङ्ग-कम्पनयः जायन्ते

"श्वेतपत्रम्" दर्शयति यत् नित्यं परिवर्तमानस्य विश्वस्य स्थितिः, स्थूल-आर्थिक-स्थितेः च सम्मुखे, पूंजी-इञ्जेक्शन्-उपरि अवलम्बितं पारम्परिकं विकास-प्रतिरूपं पूर्वं "उत्तम-व्यापार-कथा-वित्तपोषणस्य" मार्गः आव्हानानां सम्मुखीभवति -burning money to exchange users-overseas listing" मानकक्रीडाशैली मूलतः वैधं नास्ति । यदि एषः पारम्परिकः मार्गः विफलः भवति तर्हि कम्पनीभ्यः नूतनानि मार्गाणि अन्वेष्टव्यानि भविष्यन्ति। "एकशृङ्गोद्यमानां द्वितीयवृद्धिवक्रः" यः आधिकारिकतया तियानजिउ उद्यमेन प्रारम्भं कर्तुं प्रवृत्तः अस्ति, यः सक्षमीकरणीयः एकशृङ्गव्यापारस्य ऊष्मायनं त्वरणं च मञ्चः अस्ति, सः एकशृङ्गबाजारस्य समृद्ध्यर्थं विकासाय च नूतनं "पूञ्जीसशक्तिकरणात् संसाधनपर्यन्तं" प्रदातुं शक्नोति। "संक्रमणं सशक्तीकरणं" विचारः - न केवलं कम्पनीभ्यः विपण्यविस्तारं विपणनप्रवर्धनसमाधानं च प्रदाति, अपितु तेषां पूंजी-संसाधन-अटङ्कं भङ्गयितुं, सहकारिपूर्वकं विपण्यं विकसितुं, उत्पाद-पुनरावृत्तिं व्यावसायिक-प्रतिरूप-नवीनीकरणं च त्वरितुं, अवलम्बं विना स्व-वृद्धिं प्राप्तुं च सहायकं भवति बाह्यवित्तपोषणम् । (कुइ युक्सियन) २.

अयं लेखः NetEase Technology Report इत्यस्मात् आगतः अधिकाधिकसूचनार्थं गहनसामग्रीणां च कृते अस्मान् अनुसरणं कुर्वन्तु।