समाचारं

१०० वर्गमीटर् व्यासस्य गृहे अति उच्चस्तरीयः अलङ्कारः अस्ति यत् : It’s so beautiful!

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गृहं जनानां आत्मानां बन्दरगाहः अस्ति। भव्यतायाः आवश्यकता नास्ति, परन्तु एतत् वाक्यं @小青ju इत्यस्य नूतनगृहस्य वर्णनार्थं अधिकं उपयुक्तं न भवितुम् अर्हति। ✨


अस्मिन् १०० वर्गमीटर्-परिमितं त्रिशय्यागृहं एकवासगृहं च गच्छन् प्रथमं यत् वस्तु दृष्टिम् आकर्षयति तत् विशालाः श्वेतभित्तिः, ये सरलाः तथापि स्टाइलिशाः सन्ति, लॉग-शैल्याः फर्निचरस्य पूरकाः च सन्ति वासगृहे जटिला टीवीपृष्ठभूमिभित्तिः नास्ति, अन्तरिक्षं च अधिकं पारदर्शकं मुक्तं च दृश्यते, यथा अस्मान् कथयितुं यत् जीवने बहु अलङ्कारस्य आवश्यकता नास्ति, सरलं सुष्ठु अस्ति।


वासगृहस्य तलम् काष्ठतलेन वा काष्ठधान्य-टाइलैः वा पक्की भवति, यत् मूलकाष्ठशैल्याः फर्निचरेन सह सम्यक् सम्मिलितं भवति मुख्यप्रकाशं विना डिजाइनं सरलं वायुमण्डलीयं च भवति, येन सम्पूर्णं स्थानं उज्ज्वलं भवति । यदा फर्निचरस्य चयनस्य विषयः आगच्छति तदा @小青桔 ठोसकाष्ठं प्राधान्यं ददाति, प्रत्येकं खण्डं च उष्णं प्राकृतिकं च वातावरणं निर्वहति ।


विशालक्षेत्रस्य तलतः छतपर्यन्तं खिडकयः बहिः प्राकृतिकं दृश्यं अन्तःगृहे आनयन्ति । टीवी-मन्त्रिमण्डलस्य डिजाइनं सरलं सुरुचिपूर्णं च अस्ति ।


सोफाक्षेत्रस्य विन्यासः सरलः आरामदायकः च अस्ति । लघुकफीमेजस्य उपरि बुना भण्डारणस्य टोकरी, अलङ्कारिकपेटी च व्यावहारिकं सुन्दरं च अस्ति, तथा च डेस्कटॉपः सुव्यवस्थितः व्यवस्थितः च अस्ति, जीवनस्य गुणवत्तायाः साधनं दर्शयति



वासगृहं भोजनालयं च उष्णतायाः प्राकृतिकवातावरणेन च परिपूर्णम् अस्ति । उष्णवर्णैः अलङ्कृताः श्वेतसोफाः, लघुकाष्ठस्य फर्निचरः च उज्ज्वलं उष्णं च वातावरणं निर्मान्ति । भोजनमेजः, कुर्सीः च हल्के वर्णस्य काष्ठेन निर्मिताः सन्ति, यस्य आकारः सरलः अस्ति किन्तु बनावटेन परिपूर्णः अस्ति ।


पाकशाला मुख्यस्वररूपेण श्वेतवर्णेन, काष्ठकाउण्टरटॉप्सेन च डिजाइनं कृतम् अस्ति, येन स्वच्छं उष्णं च भावः प्राप्यते । श्वेतमन्त्रिमण्डलानि सरलाः सुरुचिपूर्णानि च सन्ति, यत्र प्रचुरं भण्डारणस्थानं भवति, ते पाकशालायाः पात्राणि सम्यक् संग्रहीतुं शक्नुवन्ति, व्यवस्थितानि च स्थापयितुं शक्नुवन्ति । हल्के वर्णस्य काष्ठधान्यतलं सुन्दरं स्थायित्वं च भवति, समग्रशैल्या सह सम्यक् सम्मिलितं भवति ।


शय्यागृहस्य विन्यासः मृदुवर्णैः, सुकुमारैः अलङ्कारैः च पूरितः अस्ति । शय्यायाः शिरसि स्थितस्य हरितवर्णीयस्य झूमरस्य अद्वितीयः डिजाइनः अस्ति तथा च दीपछाया पुष्पस्य आकारे अस्ति, मृदुप्रकाशं उत्सर्जयति, सम्पूर्णे कक्षे उष्णतायाः भावः च योजयति खिडकीपार्श्वे लघुसज्जाः, खिडक्याः बहिः हरितदृश्यानि च सम्यक् प्रतिध्वनिं निर्मान्ति, येन सामञ्जस्यपूर्णं प्राकृतिकं वातावरणं निर्मीयते ।


पृष्ठभूमिभित्तिस्य हल्केन हरितवर्णेन भित्तिषु लम्बमानैः अलङ्कारिकचित्रैः सह मिलित्वा समग्रस्वरं मृदुः सामञ्जस्यपूर्णः च भवति शशप्रतिमानयुक्तानि सजावटीचित्राणि, पुष्पप्रतिमानयुक्तानि लघुलम्बितभूषणानि च कक्षे प्राकृतिकतत्त्वानि प्रविशन्ति, कलात्मकस्वादं च योजयन्ति शय्यायाः पार्श्वे अलङ्कारिकवस्तूनि, वासः मेजस्य उपरि सुव्यवस्थितरूपेण व्यवस्थिताः सौन्दर्यप्रसाधनाः च अस्य स्थानस्य सौन्दर्यं अधिकं वर्धयन्ति


अस्य गृहस्य प्रत्येकं डिजाइनं स्वामिनः जीवनप्रेमं सौन्दर्यस्य अन्वेषणं च प्रकाशयति । सरलं किन्तु सरलं न, उष्णं आरामदायकं च, एतत् @小青ju इत्यस्य गृहम्, प्रेम्णा उष्णतायाः च पूर्णं बन्दरगाहम्।


गृहं व्यक्तिस्य अन्तःलोकस्य प्रतिबिम्बम् अस्ति। यदि भवन्तः सावधानीपूर्वकं सरलं, स्टाइलिशं च गृहं निर्मान्ति तर्हि भवन्तः पश्यन्ति यत् जीवनम् एतावत् सुन्दरं, आनन्ददायकं च भवितुम् अर्हति । स्मर्यतां यत् भवतः गृहं यथा वर्तते, तथैव भवतः जीवनं वर्तते।