समाचारं

एतत् मया दृष्टं सर्वाधिकं आदर्शं गृहम् अस्ति : केवलं बालकनी एव नेत्रेभ्यः प्रियं भवति, असंख्यजनाः च तस्य अनुकरणं कृतवन्तः!

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य अहं सिचुआन्-नगरस्य एकस्मिन् लघु-मण्डले ११५-वर्गमीटर्-परिमितं अलङ्कार-प्रकरणं साझां करिष्यामि, यस्य वास्तविक-उपयोग्य-क्षेत्रं ९८ वर्ग-मीटर्-रूपं भवति । स्वामिना सावधानीपूर्वकं अलङ्कृतं यत् उष्णं सुखदं च पारिवारिकं वातावरणं निर्मितवान् । इदं लकशैलीं स्वीकुर्वति, यस्य कठिनसज्जाव्ययः १३०,००० युआन् कुलव्ययः २१०,००० युआन् भवति सम्पूर्णं गृहं काष्ठतलैः पक्के अस्ति तथा च भित्तिषु सरलशुक्लभित्तिः अस्ति इदं सरलं अलङ्कारं आरामदायकं स्वच्छं च भवति ये व्यक्तिगतरूपेण अनुभवितवन्तः एव आनन्दं अवगन्तुं शक्नुवन्ति, सर्वैः सह साझां न कर्तुं शक्नुवन्ति।

भोजनालयः



भोजनालयः



भोजनालये उत्तमप्रकाशयुक्ता जीवितबाल्कनी अस्ति, उत्तमं दृश्यं च भवन्तः भोजनं कुर्वन्तः, आरामं कुर्वन्तः, चिकित्सां कुर्वन्तः च पर्वतदृश्यस्य आनन्दं लब्धुं शक्नुवन्ति । अत्रैव भवन्तः वासगृहस्य सौन्दर्यं न प्रभावितं कृत्वा शुष्कं कर्तुं वस्त्राणि लम्बयितुं शक्नुवन्ति । लकडीभोजनमेजाः कुर्सीः च उष्णाः सरलाः च सन्ति, काष्ठतलेन सह सामञ्जस्यपूर्वकं मेलनं कृत्वा आरामदायकं भोजनवातावरणं निर्मीयते । वामे अनुकूलितं साइडबोर्डं भिन्न-भिन्न-भण्डारण-आवश्यकतानां लचीलेन पूर्तये बन्द-मन्त्रिमण्डलानां, मुक्त-विभागानां च संयोजनस्य उपयोगं करोति ।

आवासीय कक्षं



आवासीय कक्षं



वासगृहं बालकनीना सह सम्बद्धं भवति, येन अन्तरिक्षं उद्घाटितं, उज्ज्वलं च भवति । द्विपक्षीयं छतम् सरलं स्तरितं च भवति, मुख्यप्रकाशरहितं डिजाइनं तलस्य ऊर्ध्वतां न गृह्णाति, येन उत्तमं वातावरणं निर्मीयते सोफायाः पृष्ठभूमिभित्तिः श्वेतवर्णेन चित्रिता, स्पोट्-लाइट्-भिः अलङ्कृता च अस्ति, यत्र कलात्मक-अवधारणा, कलात्मक-वातावरणं च दृश्यते । काष्ठस्य फर्निचरः, विशालः बेजवर्णीयः गलीचा च परस्परं पूरयन्ति येन ग्राम्यः उष्णः च भावः भवति । विशालशुक्लभित्तियुक्तं एतत् सरलं गृहं स्वच्छं, उष्णं, आकर्षकं, आरामदायकं च अस्ति, येन जनाः अधिकं सुखिनः अनुभवन्ति ।

आवासीय कक्षं



टीवी-भित्तिः केवलं श्वेतवर्णेन रङ्गिता अस्ति, तस्याः आकारः नास्ति, येन सा न्यूनतमं आकर्षकं च दृश्यते । लघुपर्वतप्रकाशाः उष्णवातावरणं योजयन्ति, काष्ठस्य टीवी-मन्त्रिमण्डलस्य लघु-विन्यासः उपस्थिति-भावं दुर्बलं करोति, स्मार्ट-उष्णं च दृश्यते पार्श्वे हरितवनस्पतयः काष्ठतलैः, फर्निचरैः च विपरीतरूपेण दृश्यन्ते, येन वने इव अनुभूयते । दक्षिणभागे स्थिते अलम्बरे पुस्तकानि आभूषणं च संग्रहीतुं शक्यते, प्रदर्शनं भण्डारणकार्यं च भवति ।

बालकनी



बालकनीयां विस्तृतदृश्ययुक्तं कोणजालकं, मेजकुर्सी च अस्ति अत्र उपविश्य पठनं, चायं पिबन्, दृश्यानां आनन्दं च लभते । विशालाः खिडकयः लघुप्रेतगोजेन सह युग्मिताः सन्ति, यत् स्फूर्तिदायकं स्मार्टं च भवति ।

मुख्यशय्यागृहम्



मुख्यशय्यागृहम्



मुख्यशय्याकक्षे शय्यापार्श्वपृष्ठभूमिभित्तिः उष्णशुक्ललेटेक्सरङ्गेन चित्रिता अस्ति, चेरीकाष्ठशय्यायाः, शय्यापार्श्वमेजस्य च सह युग्मितं कृत्वा उष्णं आरामदायकं च वातावरणं निर्माति हरितपुष्पशय्या पर्दानां प्रतिध्वनिं करोति, नूतनं वातावरणं योजयति, यत् भवन्तः वने इव अनुभूयन्ते, यत् अतीव चिकित्साप्रदम् अस्ति । कृष्णहस्तयुक्तं श्वेतवर्णीयं अलमारीद्वारं सरलं सुरुचिपूर्णं च अस्ति ।

द्वितीयः शय्यागृहः



द्वितीयः शय्यागृहः



द्वितीयशय्याकक्षस्य लम्बितछतः नास्ति, उज्ज्वलः विशालः च अस्ति, सरलाः स्वच्छाः च श्वेताः भित्तिभिः सह अस्य मेलनं कृत्वा आरामदायकं निद्रावातावरणं निर्माति

लघु कक्ष



लघुकक्षं तातामी-चटाई, अलमारी, डेस्क-मन्त्रिमण्डलयोः संयोजनेन विश्रामस्य, भण्डारणस्य, कार्यालयस्य, अध्ययनस्य च आवश्यकतां पूरयितुं डिजाइनं कृतम् अस्ति । मेजस्य उपरि लम्बितः अलम्बः अस्ति, यः सामान्यतया प्रयुक्तानां पुस्तकानां संग्रहणाय, स्थानस्य रक्षणाय, व्यावहारिकाय च सुलभः अस्ति ।