समाचारं

इदं वस्तुतः रिकार्डिङ्ग् नास्ति! खिलाडी IEM Cologne इत्यनेन पेटी उद्घाट्य स्थाने एव धनं निष्कासितम् इति CSGO अधिकारी अभिनन्दनसन्देशं जारीकृतवान्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विभिन्नैः बन्दुकचर्मप्रोपैः निर्मितं अनबॉक्सिंग् प्रणाली सीएसजीओ इत्यस्य दीर्घकालीनसमृद्धिं निर्वाहयितुं प्रमुखतत्त्वेषु अन्यतमम् अस्ति । साधारणः क्रीडकः वा व्यावसायिकः क्रीडकः वा तस्य अवहेलनां कर्तुं न शक्नोषि । अस्मिन् वर्षे जनवरीमासे वी एजेन्सी इत्यनेन आँकडानां समुच्चयः प्रकाशितः । २०२३ तमे वर्षे "CSGO" "CS2" इति द्वयोः क्रीडायोः अनबॉक्सिंग्-राजस्वेन तेषां प्रायः १ अरब अमेरिकी-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम् ।



अनबॉक्सिंग् इत्यस्य माध्यमेन उत्तमं आभूषणं प्राप्तुं संभाव्यतायाः विषयः अस्ति, परन्तु क्रीडकाः सर्वदा आध्यात्मिकतत्त्वानि योजयितुं रोचन्ते । विशिष्टेषु परिदृश्येषु अथवा पूर्वमेव केचन "संस्काराः" कृत्वा धननिष्कासनस्य सम्भावना वर्धयितुं शक्यन्ते इति बहवः जनाः मन्यन्ते । अद्यतनकाले IEM Cologne इवेण्ट् इत्यत्र एकः क्रीडकः स्थले एव क्रीडां अनबॉक्स् कृत्वा यथा इच्छति तथा सुवर्णशस्त्रं प्राप्तवान् ।



तस्मिन् समये क्षेत्रे स्थितः कॅमेरा प्रेक्षकान् प्रति प्रकाशमानः आसीत्, ततः एकः वृद्धः यः लैपटॉप् गृहीत्वा क्षेत्रे आगतः सः स्थले एव अनबॉक्सिंग् कृतवान् तथा च वैश्विकदर्शकानां दृष्टिपातेन सः वास्तवमेव सुवर्णगुणवत्तायाः पेटीम् उद्घाटितवान्!



एतत् दृश्यं दृष्ट्वा बहवः नेटिजनाः पूर्वं रिकार्ड् कृतं भिडियो इति चिन्तयन्ति स्म । परन्तु एतत् न आसीत् क्रीडायाः अनन्तरं वृद्धः ट्विट्टर् इत्यत्र एकं अपडेट् स्थापितवान्, यत्र सः IEM Cologne इत्यत्र दत्तानि सहायकानि दर्शयति स्म । बङ्क्स् नामकः प्रसिद्धः सीएस-आयोजकः ट्वीट् कृत्वा पुष्टिं कृतवान् यत् खिलाडी खलु तत्रैव सुवर्णपेटी उद्घाटितवान् इति।



CSGO आधिकारिक ब्लोग् अपि पश्चात् वार्ताम् अद्यतनं कृत्वा अभिनन्दनं प्रकटितवान्।



इदं डॉप्लर-ऋक्ष-छुरी इति कथ्यते, बफ्-मञ्चे सन्दर्भमूल्यं च ४१२४.८२ युआन् ($५७५.६९) अस्ति । यद्यपि मूल्यं विशेषतया उच्चं नास्ति तथापि तस्य प्राप्तिमार्गे दुर्लभम् । एषा कथायुक्ता डॉप्लर-ऋक्ष-छुरी इति वक्तुं अतिशयोक्तिः नास्ति, यस्यैव अतिरिक्तं मूल्यं वर्तते ।



ज्ञातव्यं यत् क्रीडास्थले अनबॉक्सिंग्, पत्तेः आकर्षणं च अपवादः नास्ति । २०२२ तमे वर्षे "डोटा२" इत्यस्य Ti11 अन्तिमपक्षे टुण्ड्रा-सीक्रेट्-योः मेलदिने तुण्ड्रा-क्रीडकः स्किटरः द्वितीय-परिक्रमस्य अनन्तरं विरामसमये मेडुसा-इत्यस्य रक्तवर्णीय-अमर-आभूषणं स्थले एव उद्घाटितवान्



तत् तस्य अन्तः नासीत् । यद्यपि खिलाडयः बलं सर्वाधिकं महत्त्वपूर्णं कारणं आसीत् यत् तस्मिन् वर्षे टुण्ड्रा-इत्यस्य टी.आइ.-विजेतृत्वं प्राप्तुं साहाय्यं कृतवान् तथापि स्थले एव अनबॉक्सिंग्, सहायकसामग्रीणां परीक्षणं च छूरी-मण्डले विनोदः अभवत्



अद्य प्रातःकाले IEM Cologne इत्यस्य आधिकारिकरूपेण समाप्तिः अभवत्। अन्तिमपक्षे विटालिटी नावी इत्यस्य ३-१ इति स्कोरेन पराजयं कृत्वा अस्मिन् वर्षे प्रथमं चॅम्पियनशिपं प्राप्तवान् । प्रत्युत लाइव अनबॉक्सिंग् इत्यस्य रात्रौ स्पर्धां कृतवन्तः SAW, FAZE च अन्तिमपक्षे प्रवेशं कर्तुं असफलौ अभवताम् । भवतु नाम ओउ क्यू न अन्तर्धानं जातः, परन्तु अधुना एव अन्यस्थानं गतः...





किं भवता पूर्वं विशेषेषु अवसरेषु उत्पादाः अनपैक् कृत्वा प्रेषिताः वा?