2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निन्टेन्डो अन्यं साक्षात्कारं कुर्वन् अस्ति, परन्तु अस्मिन् समये क्रीडानां वा नूतनानां कन्सोल्-प्रवर्तनार्थं वा न, अपितु निन्टेन्डो-सङ्ग्रहालयस्य परिचयः निन्टेन्डो इत्यनेन आधिकारिकतया घोषितं यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के प्रातः ७ वादने "निन्टेन्डो म्यूजियम एक्स्प्रेस्" इति प्रसारणं करिष्यति, यत् प्रायः १० मिनिट् यावत् स्थास्यति । एषः भिडियो विश्वस्य खिलाडयः कालस्य अन्तरिक्षस्य च यात्रायां नेष्यति, २०२४ तमे वर्षे शरदऋतौ जापानस्य प्राचीनराजधानी क्योटोनगरे भव्यरूपेण उद्घाटितस्य निन्टेन्डो-सङ्ग्रहालयस्य भ्रमणं करिष्यति, तथा च... संग्रहालय।
प्रेक्षकाणां कृते प्रतिष्ठित-फैमिकॉम-तः स्विच्-क्रीडायाः नवीनतम-पीढीपर्यन्तं गौरवपूर्णयात्रायाः दर्शनस्य अवसरः भविष्यति, तथा च प्रत्येकस्य क्लासिक-क्रीडायाः पृष्ठतः अज्ञात-कथानां, रचनात्मक-स्फुलिङ्गस्य च अनुभवः भविष्यति तदतिरिक्तं, संग्रहालयः निन्टेन्डो-विकासस्य बहुमूल्यं दस्तावेजं वस्तु च संग्रहयिष्यति, प्रदर्शयिष्यति च, येन प्रशंसकानां कृते ब्राण्ड्-संस्कृतेः गहनबोधं प्राप्तुं उत्तमः अवसरः प्राप्यते
निन्टेन्डो-अधिकारिणः स्पष्टं कृतवन्तः यत् अस्याः प्रत्यक्षसमागमस्य केन्द्रबिन्दुः Switch उत्तराधिकारी-माडलस्य अथवा नूतनानां क्रीडाणां प्रत्यक्ष-विमोचनं न भवति, अपितु संग्रहालय-सामग्रीणां पूर्वावलोकनं, साझेदारी च भवति
निन्टेन्डो-सङ्ग्रहालयस्य मूलतः "निन्टेन्डो-सङ्ग्रहालयः" इति नाम आसीत्, ततः परं आधिकारिकतया तस्य नाम परिवर्तनं जातम् । १९६९ तमे वर्षे अस्य कारखानस्य निर्माणं जातम् ।मूलतः अस्य उपयोगः ताशस्य निर्माणार्थं भवति स्म, ततः परं अस्य नवीनीकरणं कृत्वा उत्पादानाम् अनुरक्षणार्थं ग्राहकसेवाकेन्द्रं जातम् । २०२१ तमे वर्षे निन्टेन्डो-कम्पनी अस्य कारखानस्य संग्रहालयरूपेण परिणमयिष्यामि इति घोषितवान् ।
निन्टेन्डो-सङ्ग्रहालयः निन्टेन्डो-इतिहासस्य सम्पूर्णे निन्टेन्डो-उत्पादानाम् प्रदर्शनं करिष्यति, निन्टेन्डो-संस्थायाः पूर्व-इतिहासस्य स्थायिरूपेण प्रदर्शनं कर्तुं प्रथमं भवनं भविष्यति इति कथ्यते
निन्टेन्डो-सङ्ग्रहालयः २०२४ तमे वर्षे शरदऋतौ उद्घाटितः भविष्यति । "निन्टेन्डो-सङ्ग्रहालयस्य" छतौ टोपी-आकारस्य खण्डः अपि आकृष्टः अस्ति यस्य उपरि विशालः प्रश्नचिह्नः अस्ति, यत् निन्टेन्डो-क्लबस्य "मारियो" इत्यस्य क्रीडातत्त्वम् अस्ति अस्मिन् पत्रसत्रे वयं अस्य संग्रहालयस्य अन्तःभागस्य विषये अधिकं द्रष्टुं शक्नुमः।
एतत् प्रथमवारं न यत् निन्टेन्डो इत्यनेन स्वसम्पत्त्याः नवीनीकरणं कृतम् अस्ति ।