समाचारं

डेङ्ग गोङ्गफेङ्गस्य सुलेखकृतयः प्रेक्षकान् आश्चर्यचकितवन्तः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेङ्ग गोङ्गस्य सुलेखेन अपि वयं गभीरं स्पृष्टाः स्मः, यथा "नान्पु सेतुः" इत्यादयः बहवः कृतिः डेङ्ग गोङ्गस्य सुलेखस्य आदर्शाः सन्ति, "नान्पु सेतुः" च अन्यत् प्रसिद्धं "आशा परियोजना" चित्रम् अस्ति एते चत्वारः पात्राणि सुलेखस्य पराकाष्ठा इति वक्तुं शक्यन्ते ते पूर्वं मृदुतायाः परिवर्तनं कृतवन्तः।



एते चत्वारः शब्दाः अतीव विशिष्टाः दृश्यन्ते "Xi" इति शब्दस्य तनावस्य भावः अपि च एकप्रकारस्य आकर्षणं भवति . .



"कार्यम्" इति शब्दः अतीव सरलः प्रतीयते, परन्तु वस्तुतः तस्मिन् बहु परिश्रमः कृतः, विशेषतः "चेङ्ग" इति शब्दः, यः अपि अधिकं प्रभावशाली अस्ति, एतयोः शब्दयोः उभयतः एकः This अस्ति स्थूलः आघातः अस्ति, तस्य प्रतिध्वनिः अपि भवति .



मम विश्वासः अस्ति यत् एते चत्वारः पात्राः भवन्तं निश्चितरूपेण आश्चर्यचकितं करिष्यन्ति यत् डेङ्ग गोङ्गस्य सुलेखः अतीव उत्तमः अस्ति, परन्तु समग्रतया एते चत्वारः पात्राः जनान् अतीव शक्तिशाली भावः ददति। स्वमतानि अन्वेषणं च सर्वैः सह साझां कुर्वन्तु।