समाचारं

बृहत् गोलपृष्ठकेन्द्रितचक्षुषः प्रवृत्तिः अभवत्, अनेकेषां ब्राण्ड्-समूहानां नूतनानां दूरभाषाणां रेखाचित्रणं च उजागरितम् अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news इत्यस्य अनुसारं अगस्तमासस्य १९ दिनाङ्के ब्लोगरः @digitalchat.com इत्यनेन अद्य बहुविधब्राण्ड्-समूहानां नूतनानां फ़ोनानां रेखाचित्रणं वा रूपवर्णनं वा घोषितम्, येषु सर्वेषु अपवादं विना पृष्ठकेन्द्रितस्य विशालस्य गोललेन्सस्य उपयोगः भवति


प्रथमं प्रथमरेखाचित्रणं पश्यामः अस्य नूतनस्य दूरभाषस्य चत्वारि पृष्ठीयकॅमेराणि सममितरूपेण व्यवस्थितानि सन्ति, यत्र फ्लैशः धडस्य उपरि वामभागे स्थितः अस्ति कॅमेरा मॉड्यूलस्य मध्येHasselblad लोगोइदं OPPO इत्यस्मात् आगतं इति सूचितं भवति, केचन नेटिजनाः अनुमानं कृतवन्तः यत् एतत् OPPO Find X8 इति श्रृङ्खला अस्ति ।


द्वितीयरेखाचित्रणं दृष्ट्वा, दूरभाषे पृष्ठकेन्द्रितस्य विशालस्य गोललेन्सस्य अपि उपयोगः भवति यस्य चतुर्णां कॅमेराणां सममितरूपेण व्यवस्थापितं भवति, दीर्घपट्टिकाप्रकाशः च शरीरस्य उपरि दक्षिणभागे स्थापितः भवति कॅमेरा मॉड्यूलस्य मध्ये लोगो ज़ीस् इव दृश्यते, केचन नेटिजनाः अनुमानं कृतवन्तः यत् एतत् यन्त्रं vivo X200 श्रृङ्खला अस्ति ।

तदतिरिक्तं, ब्लोगरः "एकस्य निश्चितस्य कारखानस्य" नूतनस्य स्नैपड्रैगन 8 Gen 4 अति-बृहत् मॉडलस्य अपि वर्णनं कृतवान्, यत् एतत् 2K अति-संकीर्णं समान-गहन-चतुर्-सूक्ष्म-वक्र-पर्दे उपयुज्यते इतिकेन्द्रितः पृष्ठभागः विशालः गोलचक्षुः, चतुर्भिः कॅमेराभिः सह 50Mp सुपर आउटसोल्, नूतनः पेरिस्कोप आकारानुपातः आश्चर्यजनकः अस्ति, वर्तमानं अभियांत्रिकीयन्त्रं च सादे चर्म/फाइबरग्लास/सिरेमिक इत्यनेन निर्मितम् अस्ति। केचन नेटिजनाः अनुमानयन्ति यत् एषः दूरभाषः Xiaomi 15 Ultra इति अस्ति ।


वर्तमानकाले उजागरितानां सूचनानां आधारेण अधिकांशः घरेलुनिर्मातारः केन्द्रीकृतबृहत्गोलचक्षुषः उपयोगं निरन्तरं करिष्यन्ति इति अपेक्षा अस्ति, तथा च रूपविन्यासे बहु परिवर्तनं न भविष्यति इति अपेक्षा अस्ति अस्मिन् वर्षे अक्टोबर् मासे Dimensity 9400 प्रोसेसर, Snapdragon 8 Gen 4 प्रोसेसर च सह नूतनानि यन्त्राणि एकैकं प्रक्षेपणं करिष्यन्ति वा "सुपर लार्ज" मॉडल् एकत्र अनावरणं भविष्यति वा, भवान् IT House इत्यस्य अनुवर्तनप्रतिवेदनेषु ध्यानं दातुं शक्नोति।