2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Kuai Technology इत्यनेन 19 अगस्त दिनाङ्के ज्ञापितं यत् iPhone 17 Slim इत्यस्य विस्तृतविन्यासः अद्यैव उजागरः अभवत् नूतनः फ़ोनः A19 चिप् इत्यस्य उपयोगं करिष्यति तथा च 8GB मेमोरी इत्यनेन सह मानकरूपेण आगमिष्यति।
विन्यासस्य दृष्ट्या iPhone 17 Slim इत्येतत् 3nm प्रक्रियाप्रौद्योगिक्याः उपयोगेन Apple A19 चिप् इत्यनेन सुसज्जितं भविष्यति तथा च 8GB मेमोरी इत्यनेन सुसज्जितं भविष्यति, यत् मानकसंस्करणस्य Pro मॉडलस्य च मध्ये अस्ति
एते उच्च-प्रदर्शन-विशेषताः अपि सूचयन्ति यत् एप्पल् कार्यक्षमतायाः उपयोक्तृ-अनुभवस्य च त्यागं विना अति-पतले-निर्माणस्य अनुसरणं करोति ।
iPhone 17 Slim इत्यस्य बृहत्तमः विक्रयबिन्दुः अस्य अति-पतले डिजाइनः अस्ति यत् अस्य महत्त्वपूर्णतया पतला-एल्युमिनियम-शरीरस्य उपयोगः अपेक्षितः अस्ति तथा च प्रौद्योगिकी-उद्योगे पतलेतमः लघुतमः च उत्पादः भवितुम् अस्य उद्देश्यम् अस्ति
नूतनः दूरभाषः ६.६ इञ्च् OLED प्रदर्शनेन सुसज्जितः भविष्यति, तथा च कॅमेरा-स्थानम् अपि समायोजितं कृत्वा यन्त्रस्य उपरितनकेन्द्रं प्रति स्थाप्यते
एप्पल् इत्यस्य पूर्वस्य नूतनस्य फ़ोन-विमोचन-रणनीत्यानुसारं iPhone 17 Slim इत्यस्य विमोचनं २०२५ तमस्य वर्षस्य सितम्बरमासे भविष्यति, परन्तु २०२६ तमे वर्षे अपि स्थगितुं शक्यते ।
मूल्यस्य दृष्ट्या आरम्भिकमूल्यं वर्तमानस्य Pro Max मॉडलस्य अपेक्षया अधिकं भविष्यति, यत् $1,199 तः आरभ्यतुं शक्नोति, येन मानक iPhone 17 श्रृङ्खलायां न्यूनतममूल्यं विकल्पं भवति
यथा यथा विमोचनतिथिः समीपं गच्छति तथा तथा अस्य नूतनयन्त्रस्य विषये उपभोक्तृणां अपेक्षाः अपि वर्धन्ते ।