समाचारं

स्नैपड्रैगन 8 Gen4 प्रमुखस्य समानः संवेदकः! Realme 13 Pro series Sony LYT-600 इत्यस्य प्रारम्भे अग्रणी अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के द्रुतप्रौद्योगिकीवार्तानुसारं Realme इत्यनेन घोषितं यत् Realme 13 Pro श्रृङ्खलायाः प्रमुखः प्रमुखः Sony LYT-600 पेरिस्कोप् टेलिफोटो लेन्सं प्रक्षेपयिष्यति, यत् 3x ऑप्टिकल् जूम, 6x लॉसलेस जूम, 120x अल्ट्रा-टेलिफोटो जूम च समर्थयति

आधिकारिकपरिचयस्य अनुसारं सोनी LYT-600 इत्यस्य एकपिक्सेल-प्रकाशसंवेदनशीलता 30% वर्धिता अस्ति, तथा च लेन्स-संप्रेषणं 98% अस्ति, एतत् दूरं स्पष्टतया च शूटिंग् कर्तुं शक्नोति, येन अधिकाः उपयोक्तारः प्रमुखस्तरीय-टेलीफोटो-प्रतिबिम्बन-अनुभवस्य आनन्दं लब्धुं शक्नुवन्ति


Realme Xu Qi इत्यनेन उक्तं यत् पूर्वं मध्य-परिधि-मोबाइल-फोनाः केवलं निष्क्रियरूपेण प्रमुख-मोबाइल-फोनानां चित्राणि विमोचयितुं प्रतीक्षां कर्तुं शक्नुवन्ति स्म, परन्तु Realme 13Pro-श्रृङ्खला मध्य-परिधि-विघटनकारी भवितुं, सांचां भङ्गयितुं च आग्रहं करोति

समाचारानुसारं प्रथमवारं Realme 13 Pro श्रृङ्खलायां स्थापितः Sony LYT-600 संवेदकः Snapdragon 8 Gen4 इत्यस्य विभिन्नेषु प्रमुखेषु अपि उपयुज्यते अयं OV64B इत्यस्य स्थाने पेरिस्कोप् टेलीफोटो प्रमुखस्य नित्यं आगन्तुकः भविष्यति

न केवलं, Realme 13 Pro श्रृङ्खला सुपर लाइट् एण्ड् शैडो इञ्जिन् एल्गोरिदम् इत्यनेन अपि सुसज्जितम् अस्ति, यत् स्वयमेव चित्रे विवरणं चिनोति अनुकूलितुं च शक्नोति, येन चित्रे बनावटविवरणं अधिकं प्रमुखं भवति, येन गृहीतचित्रं अधिकं स्तरितं भवति सुकुमारं च ।

तदतिरिक्तं सुपर लाइट् एण्ड् शैडो इमेज इञ्जिन् बुद्धिपूर्वकं इमेज् इत्यस्य कान्तिं विपरीततां च समायोजयति यत् विभिन्नेषु प्रकाशवातावरणेषु इमेज् स्पष्टं भवति

अगस्तमासस्य २२ दिनाङ्के एतत् यन्त्रं प्रक्षेपणं भविष्यति।