2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९ अगस्त दिनाङ्के कुआइ टेक्नोलॉजी इत्यस्य वार्तानुसारं ब्लोगर झी पिकाचु इत्यनेन प्रकटितं यत् ऑनर् इत्यस्य नूतनपीढीयाः प्रमुखः मैजिक ७ इत्यस्य बाह्यविन्यासयोजनारूपेण वृत्ताकारस्य बहुभुजस्य च आकृतेः उपयोगं निरन्तरं करिष्यति, प्रथमवारं च रिंग फ्लैशस्य उपयोगं करिष्यति।
Honor Magic 7 इत्यस्य रेण्डरिंग् इत्यस्मात् अवलोकयितुं शक्यते यत् अस्य कॅमेरा मॉड्यूल् त्रयाणां भिन्नानां लेन्सैः निर्मितः अस्ति तथा च Honor phone इत्यत्र प्रथमवारं रिंग फ्लैश डिजाइनं प्रवर्तयति
विशेषतः, Honor Magic 7 मोबाईल-फोनः तस्य उपरि वामकोणे रिंग-फ्लैश-सहितः अस्ति, यत् चित्राणि ग्रहीतुं नवीन-प्रकाश-स्रोत-समर्थनं प्रदाति
तदतिरिक्तं चित्रसूचनानुसारं Honor Magic 7 मानकसंस्करणं पेरिस्कोप टेलीफोटो लेन्सस्य तथा च चर एपर्चरप्रौद्योगिक्याः उपयोगं करिष्यति यत् केवलं पूर्वस्मिन् Honor Magic 6 Pro संस्करणे एव उपलब्धम् आसीत्
चित्रे दृश्यते यत् फ़्लैशस्य दक्षिणभागे पेरिस्कोप् टेलिफोटो लेन्सः अस्ति, अधः चर एपर्चर फंक्शन् युक्तः मुख्यः कॅमेरा अस्ति, अधः दक्षिणकोणे च अल्ट्रा-विड-कोन् लेन्सः अपेक्षितः अस्ति
एते विन्यासाः दर्शयन्ति यत् Honor Magic 7 पूर्वपीढीयाः Pro संस्करणस्य इमेजिंग् क्षमतां उत्तराधिकारं प्राप्नोति ।
तदतिरिक्तं ब्लोगरस्य मते ऑनर् मैजिक ७ स्वविकसितस्य इमेजिंग आर्किटेक्चरस्य नूतनपीढीं, सहायकचिप्सस्य नूतनपीढीं, अनलॉकिंग् समाधानस्य नूतनपीढीं च स्वीकुर्यात्