समाचारं

जिओ वान इत्यस्य पर्दापृष्ठे |

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अस्मिन् ग्रीष्मकाले "डेड्पूल् एण्ड् वुल्वरिन्" तथा "एलियन" इति गतसप्ताहे प्रदर्शिताः नूतनाः हॉलीवुड्-चलच्चित्राः सन्ति ये बहवः प्रेक्षकाः प्रियाः सन्ति तेषु "एलियन्" इत्यनेन सप्ताहान्तद्वयं यावत् बक्स्-ऑफिस-मध्ये शीर्षस्थानं प्राप्तम्, तस्य सञ्चित-बक्स्-ऑफिस् च प्रायः २० कोटिः प्राप्तः अस्ति ।

उभयत्र चलच्चित्रं बृहत् IP-द्वारा "समर्थितम्" अस्ति ।

अद्य एतयोः चलच्चित्रयोः पर्दापृष्ठस्य रोचकं रोचकं च दृश्यं पश्यामः ।

1979 तमे वर्षे "प्रथमपीढी" "एलियन", एलियन विशुद्धरूपेण हस्तनिर्मितः अस्ति।

2"एलियन: डेथ शिप" इत्यस्मिन् वयस्कः परदेशीयः वस्तुतः विशेषप्रभावः नास्ति, अपितु वास्तविकजीवनस्य यांत्रिकशरीरः अस्ति ।

3"एलियन: डेथ शिप" इत्यस्य निर्देशकः २० वर्षीयैः प्रमुखैः अभिनेतृभिः सह स्वस्य अनुभवं साझां कृतवान् यत्, "अहं अपार्टमेण्टतः बहिः निष्कासितः अभवम्।"

४"डेडपूल् एण्ड् वुल्वरिन्" इत्यस्य मूलशीर्षकं "डेडपूल् एण्ड् हिज फ्रेण्ड्स्" इति आसीत्, अन्ततः सा लघुकुत्सिता युक्तिं कृत्वा तत् जित्वा तत् जित्वा ।

5 यदि भवान् ह्यु जैक्मैन् इत्यस्य अनुसरणं कृत्वा ३० मासान् यावत् एवं खादति तर्हि भवान् अपि "वुल्वरिन्" भवितुम् अर्हति ।

अधिकसाक्षात्कार/पर्दे पृष्ठतः/स्थले रोमाञ्चकारी विडियो कृते कृपया [Wanda Film] WeChat video account ~ अनुसरणं कुर्वन्तु

पूर्ववर्ती विडियो]

द्रष्टुं क्लिक् कुर्वन्तु