2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अल्पवृद्धाः दर्शकाः सावधानीपूर्वकं पश्यन्ति" इति चलच्चित्रेषु मातापितरौ स्वस्य अभिभावकत्वस्य मार्गदर्शनस्य च दायित्वं निर्वहन्ति ।
▲"एलियन: द लास्ट शिप" इति चलच्चित्रस्य पोस्टरम्।
पाठ |. Xiong Bingqi
"'एलियन्' इत्येतत् एतावत् भयङ्करम् अस्ति!"हॉलीवुड्-विज्ञान-कथा-रोमाञ्चकारी-चलच्चित्रं "एलियन्" सम्प्रति सिनेमागृहेषु अस्ति, ८ वर्षीयानाम् बालकानां चलच्चित्रेण भयभीताः इति विषयः अपि उष्ण-अन्वेषण-विषयः अभवत्
समाचारानुसारं अद्यैव एकस्य कस्यचित् चलच्चित्रालयस्य प्रेक्षकस्य शिकायतां प्राप्ता यत् तस्य ८ वर्षीयः बालकः "एलियन: डेथस्ट्रोक्" इति चलच्चित्रं पश्यन् भयम् अनुभवति इति दावान् कृतवान् तथा च प्रश्नं कृतवान् यत् चलच्चित्रालयेन एतादृशं चलच्चित्रं प्रदर्शितं यत् तदर्थं न उपयुक्तम् इति बालकान् च क्षतिपूर्तिं याचितवान्। एतेन मातापितरौ स्वसन्ततिं नाट्यगृहे भयानकचलच्चित्रं द्रष्टुं नेतव्याः वा इति विषये अपि चर्चा आरब्धा अस्ति ।
हॉलीवुड्-नगरे दीर्घकालीनेन "एलियन्"-चलच्चित्रश्रृङ्खलायां एकं अमार्यं एलियन-राक्षसं निर्मितम् - एलियन् इति । प्रौढः परदेशीयः द्वौ त्रीणि मीटर् यावत् ऊर्ध्वं भवति, लोहवत् कठिनं बहिःकंकालं, अत्यन्तं संक्षारकगन्धाम्लस्य रक्तं, क्षतिग्रस्तस्य शीघ्रं चिकित्सां कर्तुं च क्षमता च भवति, अन्तरिक्षे अपि जीवितुं शक्नोति
उत्तर-अमेरिकादेशे एषा चलच्चित्रश्रृङ्खला सर्वदा आर-रेटेड् इति वर्गीकृता अस्ति, यस्य अर्थः अस्ति यत् "१७ वर्षाणाम् अधः वयसि मातापितरौ वा अभिभावकेन वा सह द्रष्टव्यम्" इति अस्मिन् समये "एलियन: डेडली शिप" इत्यस्य परिचयः घरेलु-रङ्गमण्डपेषु उत्तर-अमेरिकायां तस्य प्रदर्शनेन सह युगपत् अस्ति, अतः एतत् "अनकट्" अस्ति । एतत् घरेलुनाट्यशृङ्खलानां विपणनविक्रयबिन्दुः अपि अभवत् ।
अस्य कारणात् चलच्चित्रस्य निर्माता स्वस्य आधिकारिकवेइबो-पत्रिकायां "अल्पवृद्धदर्शकान् चलच्चित्रं द्रष्टुं चयनं कुर्वन् सावधानाः भवेयुः" इति बहुवारं स्मारितवान्, आधिकारिकपोस्टरस्य अपि तथैव स्मारकं वर्तते परन्तु तथ्यानि दर्शयन्ति यत् केचन मातापितरः अद्यापि अस्मिन् स्मारके ध्यानं न दत्तवन्तः, तेषां नाबालिकाः च चलचित्रं द्रष्टुं सिनेमागृहं नीतवन्तः बालकाः प्रश्नान् उत्थापयितुं पूर्वं "भीताः" आसन्
नाबालिगानां रक्षणाय बालकानां प्रेक्षणाय उपयुक्तानि चलच्चित्राणि चयनं कर्तुं निर्मातारः, नाट्यगृहाणि, मातापितरौ च स्वस्वकर्तव्यं कर्तुं प्रवृत्ताः सन्ति येषां चलच्चित्रेषु नाबालिगानां प्रवेशः निषिद्धः भवति, येषां कृते नाबालिगानां प्रवेशः निषिद्धः भवति सहचरेन सह दृश्यन्ते चेत्, नाट्यगृहं चलच्चित्रेण सह रक्षकः अस्ति वा इति अवश्यं पश्यतु, रक्षकं च सावधानीपूर्वकं चयनं कर्तुं, स्वस्य अभिभावकत्वदायित्वं च निर्वहतु इति स्मारयति
ज्ञातव्यं यत् यद्यपि चलच्चित्रस्य निर्माता पोस्टरे उक्तवान् यत् "अल्पवयस्काः दर्शकाः सावधानीपूर्वकं द्रष्टव्याः" तथापि "१७ वर्षाणाम् अधः वयसि मातापितरौ वा अभिभावकेन वा सह भवितव्यः" इति आवश्यकतायाः तुलने एतस्मिन् स्पष्टतायाः अभावः अस्ति रेटेड् चलचित्रम् तथा संचालनक्षमता। उत्तरार्द्धं १७ वर्षाणाम् अधः बालकान् स्वमातापितरौ वा अभिभावकान् वा विना प्रेक्षणं कर्तुं न ददाति, पूर्वः तु नाबालिकानां कृते सावधानीपूर्वकं चयनं कर्तुं शक्नोति यदा तेषां मातापितृणां अभिभावकानां वा सह न भवति नाबालिकादर्शकानां विशेषतः १४ वर्षाणाम् अधः बालकानां सावधानीपूर्वकं चयनस्य क्षमता न भवति इति अनिवार्यम् ।
अस्मिन् समये ये मातापितरः शिकायतुं प्रवृत्ताः ते सम्भवतः प्रासंगिकं स्मारकं न दृष्टवन्तः, अथवा भवतु ते ध्यानं न दत्तवन्तः यत् ते भ्रान्त्या चिन्तितवन्तः यत् यावत् चलचित्रं सार्वजनिकरूपेण सिनेमागृहे प्रदर्शितं भवति तावत् कोऽपि चलच्चित्रं द्रष्टुं शक्नोति, अतः ते स्वसन्ततिं तत्र नीतवन्तः . किन्तु पूर्वं बालकानां कृते चलचित्रेभ्यः "भीताः" भवन्ति इति दुर्लभम् आसीत् । एतत् वस्तुतः सम्बद्धानां सर्वेषां पक्षानां कृते अन्यत् स्मारकम् अस्ति।
एकतः चलच्चित्रनिर्मातृभिः, नाट्यगृहैः च अधिकं स्पष्टीकरणस्य आवश्यकता वर्तते यत् "अल्पवृद्धाः प्रेक्षकाः सावधानीपूर्वकं पश्यन्ति" तेषां न केवलं प्रचारपोस्टरेषु तत् सूचयितव्यम्, अपितु चलच्चित्रप्रदर्शनकाले अपि तेषां स्मरणं करणीयम् यत् नाबालिगानां हिंसायाः सम्मुखीभवनं प्रभावीरूपेण निवारयितुं शक्यते तथा च... अश्लीलचित्रं तथा अन्ये चलच्चित्रदूरदर्शनसामग्री।
तत्सह, विदेशेषु प्रदर्शितस्य चलच्चित्रस्य संचालनात् अपि वयं शिक्षितुं शक्नुमः, तथा च स्पष्टतया नाबालिकानां टिकटं क्रीत्वा नाट्यगृहे प्रवेशं कर्तुं पूर्वं स्वमातापितृभिः, अभिभावकैः च सह गन्तुं स्पष्टतया अपेक्षितं भवति यदि नाबालिकाः चलचित्रस्य टिकटं क्रीणन्ति वा स्वयमेव सिनेमागृहेषु प्रविशन्ति तर्हि तेषां शीघ्रं निरुत्साहः निषिद्धः च भवेत् ।
अपरपक्षे मातापितरः अभिभावकाः च नाबालिगानां कृते चलचित्रं द्रष्टुं स्मरणं गम्भीरतापूर्वकं गृह्णीयुः, चलचित्रसम्बद्धानां परिस्थितीनां विषये ज्ञातुं अपि उपक्रमं कुर्वन्तु
सर्वप्रथमं मातापितरौ निर्मातुः सिनेमागृहस्य च स्मरणं अनुसृत्य बालस्य स्थितिं गृह्णीयुः, गृहकार्यं कुर्वन्तु तथा च बालकं चलचित्रं द्रष्टुं मानसिकरूपेण सज्जीकर्तुं सावधानीपूर्वकं विकल्पं कुर्वन्तु द्वितीयं यदा बालकः चलचित्रं पश्यति तदा ते पर्यवेक्षणं मार्गदर्शनं च प्रति ध्यानं दातव्यं, तेभ्यः च संज्ञानात्मकक्षमता प्रदातव्या, येषां बालकानां कृते चलच्चित्रस्य टीवी-प्रदर्शनस्य च कथानकं व्याख्यातव्यम्, येन बालकानां उपरि चलचित्रदर्शनस्य नकारात्मकः प्रभावः न भवति।
अन्येषु शब्देषु, "अल्पवृद्धाः प्रेक्षकाः सावधानीपूर्वकं पश्यन्ति" इति चलच्चित्रेषु निर्मातारः, सिनेमागृहाणि च सूचनां दातुं, स्मरणं कर्तुं, पर्यवेक्षणं च कर्तुं स्वस्य दायित्वं निर्वहन्तु, मातापितरौ अपि स्वस्य अभिभावकत्वस्य, मार्गदर्शनस्य च दायित्वं निर्वहन्तु, येन ते स्वसन्ततिनिवारणाय मिलित्वा कार्यं कर्तुं शक्नुवन्ति चलचित्रेण "भीता" भवितुं नाबालिगानां रक्षणमपि कार्यान्वितम्।
द्वारा लिखित / सम्पादक द्वारा Xiong Bingqi (शैक्षिक विद्वान) / प्रूफरीड द्वारा हे रुई / यांग ली
बीजिंग न्यूज टिप्पणी, पाठकाः मित्राणि च योगदानं दातुं स्वागतम्। प्रस्तुतीकरण ईमेल: [email protected] टिप्पणीविषयाणि तस्मिन् दिने संस्थागतमाध्यमेन प्रतिवेदितानि वार्तानि भवितुमर्हन्ति। उत्तमप्रस्तुतानां प्रकाशनार्थं चयनं भविष्यति, तेषां पारिश्रमिकं भविष्यति। लेखं प्रस्तूय कृपया ईमेलस्य विषयपङ्क्तौ लेखस्य शीर्षकं लिखन्तु, लेखस्य अन्ते च अस्माकं प्रकाशनमानकानां अनुसरणं कुर्वन्तु तथा च लेखकस्य हस्ताक्षरं, परिचयः, व्यवसायः च, परिचयपत्रसङ्ख्या, दूरभाषसङ्ख्या, बैंकखातं च समाविष्टं कुर्वन्तु (खातेः नाम, यत्र खातं उद्घाटितम् अस्ति तस्य बैंकस्य शाखायाः नाम) अन्यसूचनाः च यदि भवान् कलमनामस्य उपयोगं करोति तर्हि भवान् स्वस्य वास्तविकं नाम टिप्पणीं कर्तुं शक्नोति येन भवान् प्रकाशनानन्तरं रॉयल्टीं दातुं शक्नोति।