समाचारं

आधिकारिकघोषणा आसीत् यत् "व्यावसायिककार्यक्रमे प्रवेशिताः ४१ जनाः निष्कासिताः" इति ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार क्यू जिंग

"कम्पनीयां सम्मिलितस्य ४ मासाभ्यः अधिकं कालानन्तरं अस्मान् कथितं यत् पूर्वपरीक्षा अमान्यः अस्ति, ततः स्वेच्छया राजीनामा दातुं कथितम्। वयं वास्तवतः एतत् अवगन्तुं न शक्नुमः इति समाचारानुसारं अद्यैव केचन नेटिजनाः निवेदितवन्तः यत् कुलम् ४१ अभ्यर्थिनः, स्वयं सहितं, परीक्षां उत्तीर्णं कृत्वा हेनान् प्रान्तस्य रुझोउ नगरकेन्द्रं रोगनियन्त्रणनिवारणं च शीघ्रमेव सामूहिकरूपेण निष्कासितम्। अगस्तमासस्य १७ दिनाङ्के रुझोउनगरपालिकास्वास्थ्यआयोगस्य अधिसूचनानुसारं उल्लङ्घनकारणात् एषा भर्ती अमान्यः अभवत्, परिणामाः अपि अमान्याः अभवन्

१८ अगस्त दिनाङ्के पुनः विषये सम्बद्धाः अभ्यर्थिनः उक्तवन्तः यत् तेषां कृते १०,००० युआन्-रूप्यकाणि, यौवनस्य वर्षद्वयं च व्ययितम्, कोऽपि नियमस्य उल्लङ्घनं न कृतवान्, अतः ते किमर्थं भर्ती-एककस्य दोषस्य परिणामं वहन्ति इति। (१९ अगस्त दिनाङ्के द पेपर न्यूज इत्यस्य अनुसारम्)

सम्बन्धित समाचार विडियो स्क्रीनशॉट

अन्तर्जालमाध्यमेन एतस्याः घटनायाः प्रसारणानन्तरं रुझोउनगरपालिकास्वास्थ्यआयोगेन तुल्यकालिकरूपेण समये एव प्रतिवेदनं प्रकाशितम् । यद्यपि सूचनायां भर्ती रद्दीकरणस्य कारणानि स्पष्टतया उक्ताः, भर्तीप्रक्रियायां अनियमितानि च उजागरितानि, तथापि एतेषां आवेदकानां स्थापनं, व्यवहारः च कथं करणीयः इति विषये एकं शब्दं अपि न उक्तं, निर्दोषं दुःखं प्राप्य अभ्यर्थीनां अधिकारान् भावनां च उपेक्षितम् हानिः ।