2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनतटरक्षकस्य प्रवक्ता फिलिपिन्स्-देशस्य तटरक्षक-जहाजस्य चीन-तट-रक्षक-पोतेन सह जानी-बुझकर टकरावस्य विषये वक्तव्यं प्रकाशितवान्
चीनस्य तट रक्षकस्य प्रवक्ता गन् यू इत्यनेन उक्तं यत् १९ अगस्त दिनाङ्के चीनस्य नान्शाद्वीपे क्षियान्बिन् रीफ् इत्यस्य समीपे स्थितेषु जलेषु ४४१०, ४४११ क्रमाङ्काः फिलिपिन्स्-देशस्य तटरक्षकजहाजाः चीनसर्वकारस्य अनुमतिं विना अवैधरूपेण आक्रमणं कृतवन्तः नियमानुसारं जहाजाः। ०३:२४ वादने फिलिपिन्स्-देशस्य ४४१० क्रमाङ्क-जहाजः चीनस्य पुनः पुनः गम्भीर-चेतावनीनां अवहेलनां कृत्वा सामान्यतया अधिकारान् कानूनप्रवर्तनं च प्रवर्तयन्तं चीनीय-जहाजं २१५५१-इत्यनेन सह जानी-बुझकर अव्यावसायिकरूपेण खतरनाकरूपेण च टकरावं कृतवान् उत्तरदायित्वं पूर्णतया फिलिपिन्स्-देशस्य अस्ति ।
वयं फिलिपिन्स्-देशं वदामः यत् तत्क्षणमेव उल्लङ्घनं, उत्तेजनं च स्थगयन्तु, अन्यथा फिलिपिन्स्-देशः सर्वान् परिणामान् वहति | चीनदेशस्य नान्शाद्वीपेषु, क्षियान्बिन्-रीफ्-सहितस्य, तस्य समीपस्थजलस्य च उपरि निर्विवादं सार्वभौमत्वं वर्तते । चीनस्य तटरक्षकदलः चीनस्य अधिकारक्षेत्रस्य जलक्षेत्रेषु कानूनानुसारं अधिकारसंरक्षणं कानूनप्रवर्तनक्रियाकलापं च निरन्तरं करिष्यति तथा च राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणं करिष्यति।
स्रोतः चीन तट रक्षक
प्रक्रिया सम्पादक: u028