2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एनबीए-क्रीडायाः इतिहासे असाधारणं वर्चस्वं विद्यमानाः बहवः सुपर-दलाः सन्ति, यथा २०१७ तमस्य वर्षस्य कोस्मोस् वॉरियर्स्, २१ शताब्द्याः आरम्भे लेकर्स्-वंशः, १९९० तमे दशके बुल्स्-वंशः इत्यादयः एतेषां दलानाम् चरमसमये अचञ्चलं बलं दर्शितम् .प्रभुत्वम् । तेषु एनबीए-क्रीडायां द्वौ दिग्गजौ इति नाम्ना लॉस एन्जल्स लेकर्स्, बोस्टन् सेल्टिक्स् च अनेके गौरवपूर्णाः इतिहासाः निर्मितवन्तौ । परन्तु एतौ दलौ अपि २० वर्षाणि यावत् क्रमशः प्लेअफ्-क्रीडायाः उपलब्धिं प्राप्तुं असफलौ अभवताम् । एतेन ज्ञायते यत् २० ऋतुषु क्रमशः प्लेअफ्-क्रीडायां प्रवेशं कर्तुं शक्नुवन् कियत् दुर्लभम् अस्ति ।
एनबीए-क्रीडायाः सम्पूर्णं इतिहासं दृष्ट्वा केवलं त्रयः दलाः एव २० ऋतुषु क्रमशः प्लेअफ्-क्रीडायाः पराक्रमं प्राप्तवन्तः । एकस्य दलस्य एषः गौरवपूर्णः अभिलेखः १९७० तमे दशके एव समाप्तः आसीत्, अन्ययोः द्वयोः क्रमशः अस्य शताब्दस्य आरम्भे २०१० तमे दशके च एतस्य आख्यायिकायाः समाप्तिः अभवत् तदनन्तरं एतेषां त्रयाणां दलानाम् गौरवपूर्ण-इतिहासस्य समीक्षां कुर्मः, उत्थान-अवस्थानां बावजूदपि तेषां स्पर्धा-क्षमता कथं दीर्घकालं यावत् निर्वाहिता इति अन्वेषयामः |.