2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव बीजिंग-स्टॉक-एक्सचेंजस्य वेबसाइट्-अनुसारं बीजिंग-स्टॉक-एक्सचेंजस्य लिस्टिंग्-समित्याः २०२४ तमे वर्षे १४ तमे समीक्षा-समागमः २०२४ तमस्य वर्षस्य अगस्त-मासस्य २३ दिनाङ्के प्रातः ९ वादने भवितुं निश्चिता अस्ति ।समीक्षाधीना जारीकर्ता हेफेई कोल्बर्ट् न्यू मटेरियल्स् कम्पनी अस्ति , Ltd. (अतः परम्) "कोल्बर्ट" इति उच्यते)।
अवगम्यते यत् कोल्बर्टः अनिर्दिष्टयोग्यनिवेशकानां कृते सार्वजनिकरूपेण १०,८१८,१२९ भागेभ्यः अधिकं (प्रधानसङ्ख्यां सहितं, अतिविनियोगविकल्पान् विहाय) न निर्गन्तुं योजनां करोति, तथा च १४४ मिलियन युआन् धनं संग्रहीतुं योजनां करोति, यस्य उपयोगः ५०,००० वार्षिकोत्पादनार्थं भविष्यति युआन बहुलक कार्यात्मक समग्र सामग्री परियोजनाओं, अनुसंधान एवं विकास केन्द्र निर्माण परियोजनाओं, पूरक कार्यपुञ्ज के टन।
सार्वजनिकसूचनाः दर्शयति यत् कोबैयरस्य स्थापना जनवरी २०१० तमे वर्षे अभवत् ।इदं रङ्गमास्टरबैचस्य, कार्यात्मकमास्टरबैचस्य, अभिनवबहुलकसंशोधितसामग्रीणां च अनुसन्धानं, उत्पादनं, विक्रयणं च कर्तुं विशेषज्ञः राष्ट्रियः उच्चप्रौद्योगिकीयुक्तः उद्यमः अस्ति, यः नवीनतां कुर्वन् उद्यमः अस्ति विज्ञान तथा प्रौद्योगिकी मन्त्रालयस्य निधि परियोजना। कम्पनीयाः मुख्यव्यापारः कार्यात्मकः रङ्गमास्टरबैचः तथा च नवीनाः परिवर्तिताः सामग्रीः सन्ति अस्य उत्पादानाम् उपयोगः गृहोपकरणेषु, वाहनभागेषु, द्रुतगतिना गच्छन्तीषु दैनन्दिनावश्यकतासु अन्येषु च क्षेत्रेषु भवति घरेलु उद्योगे अथवा आयातितानां उत्पादानाम् प्रतिस्थापनस्य साक्षात्कारं कुर्वन्ति।
२०२१ तः २०२३ पर्यन्तं कोल्बर्ट् इत्यनेन स्थिरं कार्यप्रदर्शनवृद्धिः प्रदर्शिता । अस्य परिचालन-आयः २०२१ तमे वर्षे २६२ मिलियन-युआन्-रूप्यकाणां क्रमेण २०२२ तमे वर्षे ३०७ मिलियन-युआन्-रूप्यकाणां यावत् वर्धते, २०२३ तमे वर्षे ३८९ मिलियन-युआन्-रूप्यकाणां नूतनं उच्चतमं स्तरं प्राप्स्यति अस्मिन् एव काले शुद्धलाभः अपि निरन्तरं वृद्धिं प्राप्तवान्, २०२१ तमे वर्षे २६.५५४९ मिलियन युआन् तः २०२३ तमे वर्षे ४५.२३९५ मिलियन युआन् यावत्, येन विकासस्य प्रबलं गतिः दर्शिता