2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिवेदने सुधारस्य व्यापकरूपेण गभीरीकरणस्य लक्ष्याणि कार्याणि च स्पष्टीकृतानि, मूलभूतसमाजवादी आर्थिकव्यवस्थायाः निरन्तरं समर्थनं सुधारं च कर्तुं, तथा च अविचलतया विकासाय प्रोत्साहनं, समर्थनं, मार्गदर्शनं च कर्तुं आवश्यकतायां बलं दत्तम् असार्वजनिक अर्थव्यवस्था। २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते राष्ट्रव्यापिरूपेण पञ्जीकृतनिजीउद्यमानां संख्या ५५ मिलियनतः अधिका, व्यक्तिगत औद्योगिकव्यापारिकगृहाणां संख्या १२५ मिलियनं, निजीव्यापारसंस्थानां संख्या १८ कोटिभ्यः अधिका च अभवत् निजी अर्थव्यवस्था चीनस्य राष्ट्रिय अर्थव्यवस्थायाः महत्त्वपूर्णः भागः अभवत् ।
"चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" इति उक्तम् अस्ति यत् -
"निजी अर्थव्यवस्थाप्रवर्धनकानूनस्य निर्माणं कुर्वन्तु। विपण्यप्रवेशस्य बाधाः गभीररूपेण भङ्गयन्तु, व्यावसायिकसंस्थानां कृते प्रतिस्पर्धी आधारभूतसंरचनाक्षेत्राणां निष्पक्षं उद्घाटनं प्रवर्धयन्तु, निजीउद्यमानां कृते प्रमुखराष्ट्रीयपरियोजनानां निर्माणे भागं ग्रहीतुं दीर्घकालीनतन्त्रे सुधारं कुर्वन्तु। सक्षमनिजीसमर्थनं कुर्वन्तु enterprises to take the lead in undertaking major national technological research कार्यं निजी उद्यमानाम् कृते देशस्य प्रमुखं वैज्ञानिकसंशोधनमूलसंरचनं अधिकं उद्घाटयितुं, निजी उद्यमानाम् वित्तपोषणसमर्थननीतिव्यवस्थायां सुधारं कर्तुं, कठिनस्य महतः च वित्तपोषणस्य समस्यायाः समाधानं कर्तुं, गतिं च कर्तुं च अस्ति उद्यमसम्बद्धशुल्कानां पर्यवेक्षणार्थं कानूनविनियमानाम् स्थापनां तथा बकायानिपटानार्थं व्यापकमूल्यांकनव्यवस्था, निजीलघुमध्यमआकारस्य उद्यमानाम् ऋणवर्धनव्यवस्थायां सुधारः, शासनसंरचनानां सुधारणार्थं निजीउद्यमानां समर्थनं मार्गदर्शनं च तथा प्रबन्धनव्यवस्थाः, निगमानुपालननिर्माणं अखण्डताजोखिमनिवारणं च नियन्त्रणं च सुदृढं कुर्वन्ति, निजी उद्यमानाम् प्रशासनिकनिरीक्षणं च मानकीकृत्य [2] ।