समाचारं

समाचारः ८ वादने |

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【समसामयिकी】

वियतनामस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवः राष्ट्रपतिः सु लिन् च बीजिंगनगरम् आगतः

चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवस्य राष्ट्रपतिः शी जिनपिङ्गस्य च आमन्त्रणेन वियतनामस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवः राष्ट्रपतिः सु लिन् च १८ दिनाङ्कात् २० दिनाङ्कपर्यन्तं चीनदेशस्य राज्ययात्राम् अकरोत्। १८ दिनाङ्के सायं सु लिन् बीजिंगनगरम् आगतः । बीजिंग-नगरम् आगमनात् पूर्वं सु लिन् तस्य प्रतिनिधिमण्डलेन सह ग्वाङ्गझौ-नगरं गतवान् । (सिन्हुआ न्यूज एजेन्सी) सम्पूर्णं पाठं पठन्तु >>>

"द्वयोः बम्बयोः एकस्य उपग्रहस्य च पिता झोउ गुआङ्गझाओ इत्यस्य ९५ वर्षे मृतः

"द्वौ बम्बः एकः उपग्रहः च मेरिटोरियल् सर्विस मेडल" इति पुरस्कारविजेता चीनीयविज्ञान-अकादमीयाः पूर्वाध्यक्षः च शिक्षाविदः झोउ गुआङ्गझाओ ९५ वर्षे बीजिंगनगरे निधनं प्राप्तवान् (CCTV News) सम्पूर्णं पाठं पठन्तु >>>

अधिकं पठनम्

शिक्षाविदः वु युएलियाङ्गः स्वस्य शिक्षकं झोउ गुआङ्गझाओ इत्यस्य स्मरणं कृतवान् यत् सः एकदा मातृभूमिस्य आवश्यकतानां कृते "त्रिवारं त्यक्तवान्" ।

उच्च ऊर्जा भौतिकशास्त्रज्ञः झेङ्ग ज़िपेङ्गः झोउ गुआंगझाओ इत्यस्य स्मरणं करोति यत् सः न केवलं सैद्धान्तिकः भौतिकशास्त्रज्ञः आसीत्, अपितु सुन्दरः प्रतिभा अपि आसीत्

अधिकाः वार्ता丨झोउ गुआङ्गझाओ इत्यस्य निधनं जातम्, "द्वौ बम्बौ एकः उपग्रहः च" इति २३ अग्रगामिनः मध्ये केवलं २ एव अद्यापि जीविताः सन्ति

फिलिपिन्स्-तट-रक्षक-जहाजः जानी-बुझकर चीनीय-तट-रक्षक-पोतं प्रहारं कृतवान् चीन-तट-रक्षकः : फिलिपिन्स्-देशस्य उल्लङ्घनं, उत्तेजनं च स्थगयितुं कथयति

१९ अगस्त दिनाङ्के चीनतटरक्षकस्य प्रवक्त्रेण फिलिपिन्स्-तटरक्षकस्य जहाजस्य चीनीयतटरक्षकस्य जहाजे जानी-बुझकर प्रक्षेपणस्य विषये वक्तव्यं प्रकाशितम् चीनस्य तट रक्षकस्य प्रवक्ता गन् यू इत्यनेन उक्तं यत् १९ अगस्त दिनाङ्के चीनस्य नान्शाद्वीपे क्षियान्बिन् रीफ् इत्यस्य समीपे स्थितेषु जलेषु ४४१०, ४४११ क्रमाङ्काः फिलिपिन्स्-देशस्य तटरक्षकजहाजाः चीनसर्वकारस्य अनुमतिं विना अवैधरूपेण आक्रमणं कृतवन्तः नियमानुसारं जहाजाः। ०३:२४ वादने फिलिपिन्स्-देशस्य ४४१० क्रमाङ्क-जहाजः चीनस्य पुनः पुनः गम्भीर-चेतावनीनां अवहेलनां कृत्वा सामान्यतया अधिकारान् कानूनप्रवर्तनं च प्रवर्तयन्तं चीनीय-जहाजं २१५५१-इत्यनेन सह जानी-बुझकर अव्यावसायिकरूपेण खतरनाकरूपेण च टकरावं कृतवान् उत्तरदायित्वं पूर्णतया फिलिपिन्स्-देशस्य अस्ति । वयं फिलिपिन्स्-देशं वदामः यत् तत्क्षणमेव उल्लङ्घनं, उत्तेजनं च स्थगयन्तु, अन्यथा फिलिपिन्स्-देशः सर्वान् परिणामान् वहति | चीनदेशस्य नान्शाद्वीपेषु, क्षियान्बिन्-रीफ्-सहितस्य, तस्य समीपस्थजलस्य च उपरि निर्विवादं सार्वभौमत्वं वर्तते । चीनस्य तटरक्षकदलः चीनस्य अधिकारक्षेत्रस्य जलक्षेत्रेषु कानूनानुसारं अधिकारसंरक्षणं कानूनप्रवर्तनक्रियाकलापं च निरन्तरं करिष्यति तथा च राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणं करिष्यति। (China Coast Guard Weibo) सम्पूर्णं पाठं पठन्तु >>>