2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, ल्हासा, १९ अगस्त (रिपोर्टरः जियाङ्ग फेइबो तथा झाओ लैङ्ग) १८ अगस्ततः १९ अगस्तपर्यन्तं द्वितीयं किङ्घाई-तिब्बतवैज्ञानिक-अभियानस्य परिणामसम्मेलनं ल्हासानगरे आयोजितम्। पत्रकारसम्मेलने घोषितं यत् "एशियायाः जलगोपुरम्" इति नाम्ना प्रसिद्धस्य किङ्घाई-तिब्बतपठारस्य कुलजलमात्रा १० खरबघनमीटर् अधिका अस्ति, यत् प्रायः २०० वर्षेषु पीतनद्याः अपवाहः अस्ति
द्वितीयस्य किङ्घाई-तिब्बत-वैज्ञानिक-अभियान-दलस्य कप्तानः चीनीय-विज्ञान-अकादमीयाः शिक्षाविदः च याओ तण्डोङ्ग् इत्यनेन परिचयः कृतः यत् "एशिया-जलगोपुरस्य" क्षेत्रफलं प्रायः ४० लक्षं वर्गकिलोमीटर् अस्ति, कुलजलनिकासीक्षेत्रं च एककोटिभ्यः अधिकम् अस्ति वर्गकिलोमीटर् ।"एशिया जलगोपुरम्" २० तमस्य वर्षस्य एकदर्जनाधिकानां बृहत्नदीनां पोषणं करोति अयं १० कोटिभ्यः अधिकेभ्यः जनाभ्यः जलसम्पदां प्रदाति तथा च विश्वस्य महत्त्वपूर्णः जलगोपुरः अस्ति
२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १४ दिनाङ्के तिब्बत-देशस्य बृहत्तमः सरोवरः सुन्दरदृश्यैः परिपूर्णः आसीत् । (सञ्चिकाचित्रम्) चीनसमाचारसेवायाः संवाददाता जियाङ्ग फेइबो इत्यस्य चित्रम्
याओ ताण्डोङ्ग् इत्यनेन उल्लेखितम् यत् १९६० तः २०१२ पर्यन्तं तिब्बतीपठारस्य तापनस्य दरः ०.३ तः ०.४ डिग्री सेल्सियस/१० वर्षपर्यन्तं आसीत्, यत् तस्यैव कालस्य वैश्विकसरासरीतापनदरात् द्विगुणाधिकम् अस्ति । "एशियायाः जलगोपुरम्" हिमशैलस्य निवृत्तिः, स्थायीहिमस्य क्षयः, सरोवरस्य विस्तारः, अपवाहस्य वर्धनं, हिमशैलस्य आपदाः वर्धिताः, जलसम्पदां विषयाः च अनुभवन्ति
याओ ताण्डोङ्ग् इत्यनेन उक्तं यत् "एशियाई जलगोपुरे" परिवर्तनस्य निवारणार्थं वैज्ञानिकसंशोधनमिशनस्य कार्यान्वयनमार्गः भण्डाराणां लक्षणानाञ्च, परिवर्तनानां तन्त्राणां च, प्रभावानां प्रभावानां च, प्रतिक्रियाणां च स्पष्टीकरणम् अस्ति।
पत्रकारसम्मेलने इदमपि परिचयः अभवत् यत् "एशिया जलगोपुरम्" ठोस-द्रव-चरण-असन्तुलनस्य लक्षणं प्रदर्शयति, तथा च पृष्ठीयजलस्य परिवर्तनं ठोसजलस्य द्रुतगतिना न्यूनतायाः, द्रवजलस्य वृद्ध्या च प्रकट्यते तथ्याङ्कानि दर्शयन्ति यत् "एशिया जलगोपुरस्य" हिमशैलक्षेत्रं, हिमक्षेत्रं, स्थायीहिमक्षेत्रं च सर्वं न्यूनीकृतम्, यदा तु सरोवरजलस्य परिमाणं, पर्वतनिर्गमस्य अपवाहः च वर्धितः
तदतिरिक्तं वैज्ञानिक-अभियान-दलस्य भविष्यवाणी अस्ति यत् भविष्ये मध्यम-दीर्घकालीन-कालयोः "एशिया-जल-गोपुरस्य" जल-आपूर्ति-क्षमता वर्धते, भविष्ये वैश्विक-ताप-परिदृश्यानां अन्तर्गतं पश्चिम-मानसून-सहकार्यस्य वर्षा-प्रकारः परिवर्तते, पश्चिमवृष्टिः वर्धमानः, मानसूनवृष्टिः च वर्धते । (उपरि)