समाचारं

सिङ्गापुरस्य नूतनस्य प्रधानमन्त्रिणः प्रथमं नीतिभाषणम् : अस्थायीबेरोजगारीसहायतायाः वृद्धेः घोषणा कृता

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ दिनाङ्के सिङ्गापुरस्य प्रधानमन्त्री लॉरेन्स वोङ्ग् इत्यनेन कार्यभारग्रहणानन्तरं प्रथमं राष्ट्रियदिवसस्य सभाभाषणं कृतम्, यत्र सिङ्गापुरे षड्मासपर्यन्तं ६,००० एस डॉलर (४,५६३ अमेरिकी डॉलर) यावत् अस्थायी बेरोजगारीसमर्थनं भविष्यति इति घोषितम्

सिङ्गापुरसर्वकारः चिरकालात् प्रत्यक्षतया बेरोजगारीलाभान् न दत्तवान्, बेरोजगारी न्यूनीकर्तुं प्रोत्साहनस्य उपयोगं कर्तुं प्राधान्यं ददाति ।द्वितीयत्रिमासिकस्य आँकडानि ज्ञातवन्तः यत् निवासी बेरोजगारीदरः प्रायः २.७% आसीत् ।

लॉरेन्स वोङ्ग् इत्यनेन अपि व्यापार-अनुकूलं वातावरणं प्रदातुं प्रतिज्ञा कृता, नियामकभारः न्यूनतमः इति सुनिश्चितः च । अस्मिन् वर्षे मेमासे ली ह्सिएन् लूङ्ग इत्यस्मात् कार्यभारं स्वीकृत्य सः प्रथमं महत्त्वपूर्णं भाषणं दत्तवान्। सिङ्गापुरे २०२५ तमस्य वर्षस्य नवम्बरमासात् पूर्वं सामान्यनिर्वाचनं भविष्यति ।

जीवितुं सिङ्गापुरस्य "सावधानं साहसिकं च" इति सर्वकारस्य आवश्यकता वर्तते।

"अन्यदेशेषु यदा विशालः मध्यमवर्गः पृष्ठतः पतति तदा किं भवति इति वयं दृष्टवन्तः" इति लॉरेन्स वोङ्गः अवदत् "समाजस्य मूलं स्थापयितुं न शक्यते, समाजः च विखण्डितः पतनं च आरभते।

सः एस$३,००० पर्यन्तं मासिकप्रशिक्षणसहायता, न्यूनावस्थायाः समूहानां कृते अधिकसार्वजनिकगृहसहायता, २०२५ तमस्य वर्षस्य एप्रिलमासात् आरभ्य अनिवार्यपितृत्वावकाशस्य च व्यवस्थां कृतवान्

"समग्रभाषणस्य उपपाठः वस्तुतः अस्ति यत् एषः समाजः यत्र सर्वे वर्धयितुं शक्नुवन्ति" इति सिङ्गापुरप्रबन्धनविश्वविद्यालयस्य विधिप्रोफेसरः यूजीन् तान् अवदत्। "सामान्यनिर्वाचनात् पूर्वं एषा तस्य प्रथमा अन्तिमा च राष्ट्रियदिवसस्य सभा अस्ति, अतः मुख्यतया पीएपी-सर्वकारस्य विश्वसनीयतां वर्धयितुं एषा सभा अस्ति।"

विश्लेषकाः मन्यन्ते यत् यद्यपि गतनिर्वाचने पीपुल्स एक्शन पार्टी इत्यनेन पूर्वनिर्वाचनानां तुलने संसदीयसीटानां प्रचण्डबहुमतं प्राप्तम् तथापि अस्य निर्वाचनस्य परिणामाः दलस्य समर्थनस्य न्यूनतां प्रतिबिम्बयन्ति। अतः आगामिनिर्वाचने ५१ वर्षीयस्य लॉरेन्स वोङ्गस्य नेतृत्वेन सत्तायां निरन्तरं भवितुं आशां कुर्वन्ति।

सामरिकव्यापारपरामर्शदातृसंस्थायाः Bower Group Asia इत्यस्य प्रबन्धनिदेशिका Nydia Ngiow इत्यस्याः कथनमस्ति यत् "हुआङ्गस्य कृते जनसमूहः स्वचिन्तानां प्रतिक्रियां प्राप्नोति इति सुनिश्चितं करणं तथा च एतेषु कठिनसमयेषु देशस्य कृते सर्वोत्तमं कर्तुं तस्य तस्य दलस्य च विश्वासं कर्तुं निर्णयनिर्माणं भवति अतीव महत्त्वपूर्णम्” इति ।

लॉरेन्स वोङ्ग् इत्यनेन स्वभाषणे देशस्य प्रथमप्रधानमन्त्री ली कुआन् यू इत्यस्य उद्धरणं दत्तम् यत् - सिङ्गापुरस्य जीवितुं सिङ्गापुरस्य एतादृशस्य सर्वकारस्य आवश्यकता वर्तते यत् "विवेकपूर्णं साहसिकं च" भवति ।

लॉरेन्स् वोङ्गस्य भाषणस्य अनेकाः प्रमुखाः बिन्दवः निम्नलिखितरूपेण सन्ति, येषु परिवारकल्याणं, आवासपरिचयः, सामुदायिकविकासः च इत्यादयः पक्षाः सन्ति ।

○ २०२५ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनात् आरभ्य एकवर्षेण अनन्तरं षट् सप्ताहाणां अतिरिक्तं साझीकृतं मातापितृ-अवकाशं प्रदास्यति, अयं समयः दशसप्ताहपर्यन्तं वर्धते।

○1 अप्रैल 2025 तः पितृत्व अवकाश अनिवार्य होगी।

○कमपि त्रयः लघुबालाः सन्ति येषु परिवारेषु अतिरिक्तं समर्थनं प्राप्स्यति।

○ सार्वजनिक आवास क्रयणं कुर्वतां न्यूनावस्थायाः दम्पतीनां कृते अनुदानं वर्धयिष्यते।

○ २०२५ तमस्य वर्षस्य मध्यभागात् एकलजनाः प्राथमिकता प्राप्नुयुः यदि ते स्वमातापितृसमीपे नूतनसार्वजनिकगृहेषु आवेदनं कुर्वन्ति स्म;

○वृद्धानां कृते अधिकाः आवासविकल्पाः भविष्यन्ति, विद्यमानाः सार्वजनिकावासाः च वृद्धानां कृते अधिकं उपयुक्ताः भविष्यन्ति।

○सिंगापुरे १२० किलोमीटर् व्यासस्य जलतटस्य तटरेखायाः निर्माणं भविष्यति, यत्र क्रीडा-मनोरञ्जन-क्रियाकलापानाम् आन्तरिक-स्थलं, आवासस्य च निर्माणं भविष्यति |.

○सिंगापुरे इस्लामिकनेतृणां प्रशिक्षणार्थं इस्लामिक अध्ययनस्य नूतनं विद्यालयं स्थापितं भविष्यति।