समाचारं

अपतटीय आरएमबी ७.१३ अङ्कात् उपरि उत्थितः, दिवा ३०० आधारबिन्दुभ्यः अधिकं वर्धितः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टरः युए पिन्यु तथा डोङ्ग हन्क्सुआन्) १९ अगस्त २०१९ दिनाङ्के व्यापारे ।अपतटीय रेन्मिनबिअमेरिकी-डॉलरस्य विरुद्धं विनिमय-दरः ७.१३-अङ्कात् उपरि वर्धितः, दिने ३०० आधार-बिन्दुभ्यः अधिकं वर्धितः । १४:०० वादनपर्यन्तं अमेरिकीडॉलरस्य विरुद्धं अपतटीय-आरएमबी-विनिमयदरः ७.१२९९ आसीत् ।तटीय आर एम बीअमेरिकीडॉलरस्य विरुद्धं विनिमयदरः ७.१३३८ इति उद्धृतः ।

चीनस्य जनबैङ्केन चीनविदेशीयविनिमयव्यापारकेन्द्रं घोषयितुं अधिकृतं यत् १९ अगस्तदिनाङ्के अन्तरबैङ्कविदेशीयविनिमयबाजारे आरएमबीविनिमयदरस्य केन्द्रीयसमतादरः प्रति अमेरिकीडॉलरं ७.१४१५ युआन् अस्ति, यत् ७.१४६४ तः ४९ आधारबिन्दुवृद्धिः अस्ति पूर्वव्यापारदिने ।