आरवी-वाहनानां उदये यूरोपीय-रिसोर्ट्-स्थानानि संकटग्रस्ताः सन्ति
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जर्मनीदेशे अस्माकं संवाददाता लियू हे
जर्मनीदेशस्य "ले मोण्डे" इत्यस्य १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपे आरवी-इत्यस्य संख्यायाः उदयेन स्थानीयपर्यावरणस्य आधारभूतसंरचनायाः च उपरि महत् दबावः उत्पन्नः, तथा च सामुदायिकसङ्घर्षाः पर्यटनप्रबन्धनम् इत्यादीनां समस्यानां कारणं जातम् अपूर्वक्लेशानां सम्मुखीभवन्।
दक्षिणे पुर्तगालदेशस्य अल्गार्वे-प्रदेशः उत्तमवालुकायुक्तसमुद्रतटैः, उच्छ्रितशिलानिर्माणैः, लोकप्रियसर्फिंग्-स्थानैः, अनेकैः अद्वितीयनगरैः च प्रसिद्धः अस्ति पुर्तगालदेशस्य स्थानीयमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे एप्रिलमासे अल्गार्वे-नगरस्य समुद्रतटेषु शतशः आरवी-वाहनानि निरुद्धानि आसन्, ग्रीष्मकालपर्यन्तं च संख्या सहस्राणि यावत् अभवत् अद्यैव एकः स्थानीयनिवासी सामाजिकमञ्चेषु आरवी-शिबिरार्थिनः विषये स्वस्य असन्तुष्टिं प्रकटितवान् : एते पर्यटकाः प्रतिवर्षं फरवरी-मार्च-मासात् आरभ्य कतिपयान् मासान् यावत् अल्गार्वे-नद्याः दक्षिणपश्चिम-अग्रभागे यात्रां आरभन्ते यद्यपि एषा जीवनशैली शिविरार्थिनः कृते रोमान्स्, स्वतन्त्रता च परिपूर्णा अस्ति तथापि स्थानीयनिवासिनः कृते विनाशः "आक्रमणम्" च इति अर्थः । ते प्रायः स्थानीयकानूनीनिषेधानां अवहेलनां कुर्वन्ति अपि च गुल्मभूमिः, पक्षिप्रजननक्षेत्राणि, अन्येषु नाजुकपारिस्थितिकीक्षेत्रेषु च स्ववाहनानि मार्गाद् बहिः चालयन्ति
स्पेन्, डेन्मार्क इत्यादिषु स्थानेषु अपि एतादृशी स्थितिः अभवत् । स्पेनदेशस्य एलिकेन्टे-नगरे स्थानीयपर्यावरणसमूहाः अवदन् यत् शतशः आरवी-वाहनानि प्रायः अवैधरूपेण संरक्षितेषु समुद्रतटस्य आर्द्रभूमिषु प्रविशन्ति
अस्याः आव्हानस्य प्रतिक्रियारूपेण अनेके यूरोपीयदेशाः क्षेत्राणि च आरवीपर्यटनस्य कृते नूतनानि नियमानि प्रवर्तयन्ति तथा च पर्यटनसंसाधनानाम् स्थायित्वं स्थानीयनिवासिनां अधिकारान् हितं च सुनिश्चित्य पर्यवेक्षणं सुदृढं कृतवन्तः।
दक्षिणे फ्रान्सदेशे सर्वकारेण विशिष्टक्षेत्रेषु आरवी-पार्किङ्ग-स्थानेषु शुल्कं वर्धयितुं, अवैध-पार्किङ्ग-स्थलेषु दण्डं वर्धयितुं च अनेकाः प्रतिबन्धात्मकाः उपायाः स्वीकृताः केषुचित् क्षेत्रेषु विशेष आरवी निरीक्षणकेन्द्राणि अपि स्थापितानि सन्ति, तथा च आरवी पर्यटकाः पर्यावरणविनियमानाम् अनुपालनं कुर्वन्ति इति सुनिश्चित्य पुलिसैः पर्यावरणसंरक्षणकर्मचारिभिः गस्तीयाः आवृत्तिः वर्धिता, प्रकृतिसंरक्षणक्षेत्रेषु अवैधपार्किङ्गस्य दमनं कर्तुं अन्यसंवेदनशीलं च केन्द्रीकृत्य क्षेत्राणि ।
इटलीदेशस्य रिसोर्ट्-स्थलेषु अपि आरवी-प्रबन्धनं सुदृढं कर्तुं आरब्धम् अस्ति । केचन नगरपालिकाः नियमं कुर्वन्ति यत् आरवी-वाहनानि केवलं निर्दिष्टेषु पार्किङ्गस्थानेषु एव पार्किङ्गं कर्तुं शक्यन्ते, आरक्षणं च पूर्वमेव करणीयम् । एतेषु निर्दिष्टक्षेत्रेषु आरवी-इत्यस्य पर्यावरणीयप्रभावं न्यूनीकर्तुं पर्याप्तकचरनिष्कासनसुविधाभिः, मलजलशुद्धिकरणस्थानकैः च सुसज्जिताः सन्ति
स्पेनदेशस्य बेलेरिक्द्वीपेषु कठोरतरप्रतिबन्धाः स्वीकृताः सन्ति । स्थानीयसर्वकारः न केवलं तान् क्षेत्रान् परिसीमयति यत्र आरवी-निषिद्धानि सन्ति, अपितु आरवी-पर्यटकानाम् अपि द्वीपे प्रवेशे पर्यावरणसंरक्षणशुल्कं दातुं अपेक्षितं यत् स्थानीयपर्यावरणसंरक्षणव्ययस्य वृद्धिः भवति तथा च स्थानीयपर्यावरणे आरवीपर्यटनस्य नकारात्मकप्रभावं न्यूनीकर्तुं शक्यते
ऑटोमोबाइल क्लब डी यूरोप (ACE) इत्यनेन अपि कारवान् कैम्पिंग् विषये चेतावनी जारीकृता अस्ति। तया जारीकृते प्रतिवेदने सूचितं यत् सूचीकृतेषु ३७ देशेषु क्षेत्रेषु च अधिकांशदेशाः प्रदेशाश्च आरवी-वन्यशिबिरस्य निषेधं कुर्वन्ति, तथा च केवलं कतिपये देशाः प्रदेशाः च कतिपयेषु प्रतिबन्धेषु एतादृशशिबिरस्य अनुमतिं ददति स्थानीयविनियमानाम् अनुपालने असफलाः आरवीयात्रिकाः पुलिसनिरीक्षणस्य, महतीं दण्डस्य अपि सामनां कर्तुं शक्नुवन्ति ।# गभीरअच्छालेखयोजना#