समाचारं

अलङ्कारस्य अनन्तरं VS इत्यस्मात् पूर्वं 95m2 खुलं मिश्रणं मेलशैलीसज्जा च

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्षेत्रफलम् : भवनक्षेत्रस्य ९५ वर्गमीटर्, अपार्टमेण्टे ७८ वर्गमीटर्
यूनिट् प्रकारः : त्रीणि शय्यागृहाणि, द्वौ वासगृहौ, एकं स्नानगृहं च

1. भग्नाः भवितुम् अर्हन्ति भित्तिः भग्नाः कृत्वा विन्यासं परिवर्त्य मुक्तं अध्ययनं पाकशालां च निर्मातुम्।
मम गृहम् आगच्छन्तः मित्राणि सर्वदा वदन्ति यत् एतत् ९५ वर्गमीटर् इव न दृश्यते ।
द्वारं प्रविश्य क्षणात् आरभ्य पारदर्शकं आरामदायकं च स्थानं द्रक्ष्यसि ।

2. सम्पूर्णे गृहे मुख्यप्रकाशस्य डिजाइनं नास्ति
मम सरलं गृहं रोचते, अतः मूलतः जटिलप्रकाशाः नास्ति।
अधिकांशगृहेषु स्पॉटलाइट्, लघुपट्टिकाः च सन्ति
3500k प्रकाशः अतीव मृदुः अस्ति

3. वर्णमेलनं यथासम्भवं संयमितं भवेत्, यत्र कृष्णः, श्वेतः, भूरेण च समग्रस्वरं निर्मातव्यम् ।
समृद्धवर्णयुक्तं गृहं अवश्यमेव उष्णं भवति, परन्तु ये विविधवर्णानां मेलनं न जानन्ति तेषां कृते
कृष्णशुक्लभूरेण वर्णत्रयस्य भ्रष्टतायाः सम्भावना न्यूना भवति तथा च दीर्घकालं यावत् स्थास्यति ।

4. चलमृदुसामग्रीणां लघुखण्डान् चिनुत
यत् पार्श्वमेजं काफीमेजरूपेण न प्रयुक्तं तत् स्थानं न गृह्णाति, स्वतन्त्रतया चालयितुं च शक्यते ।
मन्त्रिमण्डलानि अपि यथाशक्ति हर्तुं शक्यन्ते वा संयोजयितुं वा भवेयुः
न केवलं एतेन गृहे भण्डारणस्थानं वर्धते,
भवन्तः स्वगृहं किञ्चित् ताजगीं दातुं बहुधा आकारं स्थानं च परिवर्तयितुं शक्नुवन्ति ।

5. टीवी पृष्ठभूमिभित्तिः नास्ति
पृष्ठभूमिरूपेण सरलं सुरुचिपूर्णं च श्वेतभित्तिः भवतः मनोदशानुसारं व्यवस्थापयितुं शक्यते।
लघुगृहवातावरणं निर्मातुं प्रक्षेपणपट्टिकारूपेण अपि उपयोक्तुं शक्यते ।