समाचारं

मारेस्का - बहवः जनाः सन्ति ये आरम्भं कर्तुं अर्हन्ति तथा च क्रीडायां अवसराः अवश्यमेव भविष्यन्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के लाइव प्रसारणम् : चेल्सी म्यान्चेस्टर सिटी इत्यनेन सह ०-२ इति स्कोरेन पराजितः अभवत्, तस्य आरम्भः अपि दुर्गतिः अभवत्! क्रीडायाः अनन्तरं चेल्सी-क्लबस्य प्रशिक्षकस्य मारेस्का-इत्यस्य साक्षात्कारः बीबीसी-संस्थायाः कृते अभवत् ।

संघर्ष

मारेस्का - "विश्वस्य उत्तमदलैः सह स्पर्धां कुर्वन्तः वयं उत्तमं प्रदर्शनं कृतवन्तः। वयं उत्तमं क्रीडितवन्तः, संभावनाः च निर्मितवन्तः। सर्वाधिकं अन्तरं दण्डक्षेत्रे, अन्ते कन्दुकं कथं नियन्त्रयितुं च शक्यते। ते स्वामिनः सन्ति। वयं अहं न हानि इव, परन्तु मम प्रदर्शनं उत्तमम् आसीत्।

"अवश्यं बहुविधानि वस्तूनि सन्ति येषु सुधारः कर्तुं शक्यते, वयं केवलं षट् सप्ताहान् यावत् एकत्र अस्मः। तत्सह, वयं क्रीडायाः विश्लेषणं कर्तुं अपि रोचयामः तथा च फुटबॉलक्रीडां कर्तुं प्रयत्नशीलाः, संभावनाः च सृज्यन्ते। एतत् सुलभं नास्ति, परन्तु वयं सम्यक् कुर्मः।

"इदं सर्वदा कठिनं भवति यतोहि बहवः वयस्काः आरम्भं कर्तुं अर्हन्ति। अस्माकं अन्यः क्रीडा शीघ्रमेव आगमिष्यति, अतः तेषां क्रीडनस्य अवसरः अवश्यमेव भविष्यति।"

स्टर्लिंग् इत्यस्य गणस्य बहिः त्यक्तस्य विषये

मारेस्का - "अहं किमपि न दृष्टवान् यतोहि अहं क्रीडायां केन्द्रितः आसम्। एषः सामरिकनिर्णयः आसीत्, तस्मात् अधिकं किमपि नासीत्।"

म्यान्चेस्टर-नगरस्य विषये

मारेस्का - "भवन्तः प्रथमदिनात् एव ज्ञातुं शक्नुवन्ति स्म यत् ते अपि तथैव गच्छन्ति स्म। ते सर्वेषु कुशलाः आसन्, ते तथैव गमिष्यन्ति।"