2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९ अगस्तस्य प्रातःकाले बीजिंगसमये ला लिगा-क्रीडायाः नूतन-सीजनस्य प्रथम-परिक्रमे एकस्मिन् फोकस-क्रीडायां रियल-मैड्रिड्-क्लबः मालोर्का-सङ्गठनेन सह १-१ इति बराबरीम् अकरोत्, नूतन-सहायकरूपेण च लीग-क्रीडायां उत्तमं आरम्भं त्यक्तवान् एमबाप्पे आरब्धवान् सम्पूर्णं क्रीडां च क्रीडति स्म, परन्तु एकः आसीत् सः गोलं न कृतवान् तथा च किमपि सहायतां न प्राप्तवान्, लालिगा-क्रीडायाः पदार्पणं गडबडं कृतवान् ।
मुक्त-एजेण्टरूपेण सम्मिलितः एमबाप्पे रियल-मैड्रिड्-क्लबस्य परिचयं कर्तुं अनुमतिं दत्तवान्, अस्मिन् ग्रीष्मकाले पञ्चसु प्रमुखलीगेषु एषः अपि महत्त्वपूर्णः हस्ताक्षरः अस्ति । अस्मिन् सप्ताहे यूईएफए सुपरकप-अन्तिम-क्रीडायां एमबाप्पे रियल-मैड्रिड्-सङ्गठनेन आधिकारिकतया पदार्पणं कृतवान् सः स्वस्य नूतन-क्लबस्य एकेन गोलेन चॅम्पियनशिपं प्राप्तुं साहाय्यं कृतवान्, अपि च सः स्वस्य करियरस्य प्रथमं यूरोपीय-चैम्पियनशिपं प्राप्तवान् ।
चतुर्दिनानां अनन्तरं एमबाप्पे पुनः रियल मेड्रिड्-क्लबस्य कृते क्रीडितः, तस्य क्रीडा च लालिगा-क्रीडायां परिवर्तनं जातम्, फ्रांस-देशस्य सुपरस्टारः अपि आधिकारिकतया लालिगा-क्रीडायां पदार्पणं कृतवान्, तस्य प्रदर्शनेन च बहु ध्यानं आकर्षितम् ।
प्रथमार्धे एमबाप्पे प्रथमार्धे अधिकं सक्रियः आसीत् । ६ तमे मिनिट् मध्ये एमबाप्पे प्रतिहत्यां कृत्वा दण्डक्षेत्रं प्रति त्वरितवान् परन्तु अप्रत्याशितरूपेण भूमौ पतितः। २४ तमे मिनिट् मध्ये विनिसियस् गोलस्य पुरतः पारं कृत्वा गोलं कृत्वा स्तम्भं चूकितवान् तदनन्तरं क्रीडा प्रायः निद्रायाः अवस्थायां आसीत् ।