यदि कश्चित् अनुज्ञां विना अनिवासीभूमौ फसति तर्हि उद्धारस्य व्ययः कः वहति । हिमशैलस्य नो-मैन्’स् भूमिं अतिक्रम्य ४ पर्यटकाः फसन्ति स्म
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे जुलैमासस्य ३१ दिनाङ्के झेजियाङ्ग-प्रान्तस्य चत्वारः पर्यटकाः झिन्जियाङ्ग-नगरस्य निलेक्-मण्डलं गत्वा प्राधिकरणं विना हिमशैलस्य निर्जनक्षेत्रे प्रवेशं कृत्वा फसन्ति स्म पर्यटकानाम् अलार्म-आह्वानं प्राप्य निलेक्-मण्डलस्य अग्नि-उद्धार-ब्रिगेड्-कमाण्ड्-केन्द्रेण तत्क्षणमेव उद्धार-कार्यक्रमाः आरब्धाः, पर्यटन-कम्पनीतः त्रीणि नागरिक-हेलिकॉप्टर्-इत्येतत् उद्धार-अश्व-दलं च घटनाक्षेत्रं प्रति उद्धारकार्यं कर्तुं समन्वयितम् ४८ घण्टानां कठिनसन्धानस्य उद्धारस्य च अनन्तरं अन्ततः हिमशैलस्य निर्जनक्षेत्रे फसन्तः पर्यटकाः प्राप्ताः ।
तदनन्तरं पर्यटनकम्पनी, सहकारी अश्वदलः, अन्वेषण-उद्धारार्थं त्रीणि हेलिकॉप्टराणि प्रेषयन् एकः मार्गदर्शकः च चतुर्णां पर्यटकानां कृते उद्धारस्य व्ययस्य विषये पृष्टवन्तः, परन्तु पर्यटकाः तत् सहितुं न अस्वीकृतवन्तः फलतः पर्यटनकम्पनी, सहकारी अश्वदलः, मार्गदर्शकः च चतुर्णां पर्यटकानां विरुद्धं नीलेक् काउण्टी जनन्यायालयस्य "शून्यदूरतायुर्टन्यायालये" मुकदमान् कृतवन्तः
"ते चेतावनीचिह्नानां अवहेलनां कृत्वा नो-मैन्-भूमिं प्रति धावितवन्तः। वयं तान् उद्धारितवन्तः। किं तेषां उद्धारशुल्कं न वहितव्यम्?"
पक्षद्वयस्य नित्यं कलहं दृष्ट्वा गुओ लेइ इत्यनेन पृष्ठतः पृष्ठतः मध्यस्थतां कर्तुं निर्णयः कृतः यतः न्यायाधीशेन धैर्यपूर्वकं कानूनस्य व्याख्यानं कृत्वा चत्वारः पर्यटकाः स्वस्य त्रुटयः अवगच्छन्ति स्म, परन्तु उच्चं उद्धारव्ययम् वहितुं न इच्छन्ति स्म अतः गुओ लेई मूलं प्रतिवादीं च एकैकं साक्षात्कारं कर्तुं पृष्टवान् अन्ते गुओ लेइ इत्यस्य प्रयत्नेन पक्षद्वयं निपटनं प्राप्तवन्तौ, चत्वारः पर्यटकाः तत्रैव उद्धारव्ययस्य भुक्तिं कृतवन्तः
"भवता वास्तवमेव चेतावनीचिह्नानां अवहेलना कृत्वा अनुमतिं विना हिमशैलस्य निर्जनक्षेत्रं न गन्तव्यम्। एतत् न केवलं स्वस्य कृते गैरजिम्मेदारिकं, अपितु समाजस्य उपरि भारं अपि वर्धयति इति पर्यटकः झोउ लज्जया अवदत्।
न्यायाधीशः स्मारितवान् यत् पर्यटनस्य ऋतुस्य आगमनेन अधिकाधिकाः जनाः मातृभूमिस्य महान् नद्यः पर्वताः च द्रष्टुं निर्गच्छन्ति, परन्तु सर्वदा जनाः सन्ति ये तथाकथितं "उत्साहं" अनुसृत्य अन्धरूपेण गन्तुं इच्छन्ति खतरनाकक्षेत्राणि, तेषां जीवनस्य सम्पत्तिस्य च कृते त्रासं जनयन्ति। न्यायाधीशः एतेन सामान्यजनं स्मारयति यत् ते तर्कसंगतरूपेण बहिः साहसिकक्रियाकलापेषु भागं गृह्णन्तु, अनावश्यकहानिः न भवेत् इति सुरक्षाप्रतिश्रुतिं विना यूनिटैः व्यक्तिभिः च आयोजितानि विविधानि क्रियाकलापाः न चयनं कुर्वन्तु।
(सर्वमीडिया संवाददाता पान कोंगवु, संवाददाता झांग हैयान ब्रान नुर्कामुली)
स्रोतः - विधिराज्य दैनिक