जगतः विषये कथयन्
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
डेमोक्रेटिकपक्षस्य अन्तः प्रबलदबावेन अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिपदप्रचारात् निवृत्तः भविष्यति इति २१ जुलै दिनाङ्के घोषितवान् तथा च उपराष्ट्रपतिः हैरिस् इत्यस्य डेमोक्रेटिकराष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनस्य समर्थनं कृतवान् अधुना एव ब्रिटिश-माध्यमेन एषा वार्ता भग्नवती यत् बाइडेन्-महोदयेन दौडतः निवृत्तेः घोषणायाः एकदिनपूर्वमेव तस्य कृते एकः दूरभाषः प्राप्तः यत् सः धावनं निरन्तरं कर्तुं चिन्तयितुं सर्वथा निवारितवान्
अमेरिकी राष्ट्रपति बाइडेन प्रोफाइल चित्र
अमेरिकीमाध्यमेन यस्मिन् रात्रौ बाइडेन् स्वस्य निवृत्तिवक्तव्यं प्रकाशितवान् तस्मिन् रात्रौ पर्दापृष्ठस्य केचन विवरणानि प्रकाशितवन्तः यत् बाइडेन् २० जुलै-दिनाङ्के सायं पुनः निर्वाचनार्थं न निरन्तरं धावति इति निष्कर्षं प्राप्तवान्, निवृत्त्यर्थं च "मनः कृतवान्" इति परदिने दौडतः। बाइडेन् प्रशासनस्य वरिष्ठकर्मचारिणः तस्य निवृत्तेः विषये "एकनिमेषं" जनसामान्यात् पूर्वं ज्ञातवन्तः ।
प्रतिवेदनानुसारं बाइडेन् "एतत् निर्णयं शान्ततया एकान्ते च" रेहोबोथ् बीच्, डेलावेर् इत्यत्र स्वस्य अवकाशगृहे कृतवान् । सः अत्र एकान्तवासं करोति यतोहि तस्य पत्नी जिल्, मुष्टिभ्यां जनानां सह "यैः सह सः दशकैः परस्परं परिचितः" इति नूतनकोरोनावायरसस्य परीक्षणं सकारात्मकं जातम्।
पूर्वं डेमोक्रेटिकपक्षस्य दर्जनशः जनाः सार्वजनिकरूपेण बाइडेन् इत्यस्य निर्वाचनात् निवृत्तिम् आह्वयन्ति स्म नवम्बरमासस्य काङ्ग्रेसपुनर्निर्वाचनस्य परिणामः” इति ।
प्रतिनिधिसभायाः पूर्वसभापतिः पेलोसी अपि यः बाइडेनस्य दीर्घकालीनः मित्रपक्षः इति मन्यते, सः स्पष्टसमर्थनं न प्रकटितवान्, परन्तु एषः बाइडेनस्य स्वस्य निर्णयः भविष्यति इति घोषितवान्, परन्तु "समयः समाप्तः अस्ति" इति
अमेरिकादेशस्य राजधानी वाशिङ्गटननगरे जनवरीमासे ३ दिनाङ्के छायाचित्रं गृहीतस्य कैपिटल् भवनस्य । सिन्हुआ समाचार एजेन्सी
ब्रिटिशमाध्यमानां समाचारानुसारं २० जुलै दिनाङ्के बाइडेन् गृहे स्वस्थः भवति स्म तदा पेलोसी इत्यस्य कृते फ़ोनः प्राप्तः । परन्तु समर्थनस्य स्वरस्य स्थाने सः यत् श्रुतवान् तत् आसीत् यत् सा सार्वजनिकरूपेण चिन्ताम् प्रकटयितुं सज्जा आसीत् यत् बाइडेन् विजयं प्राप्तुं न शक्नोति इति ।
ब्रिटिशमाध्यमेन एकस्य स्रोतस्य उद्धृत्य उक्तं यत् पेलोसी इत्यनेन बाइडेन् इत्यस्मै अपि दूरभाषेण उक्तं यत् सा स्वमतस्य समर्थनार्थं मतदानं प्रकाशयिष्यति इति। जूनमासस्य अन्ते बाइडेन्-रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारयोः ट्रम्पयोः प्रथमस्य दूरदर्शन-विमर्शस्य रात्रौ सीएनएन-द्वारा प्रकाशितेन वास्तविकसमये सर्वेक्षणेन ज्ञातं यत् ६७% प्रेक्षकाः ट्रम्पः विजयी इति मन्यन्ते ट्रम्पस्य हत्यायाः प्रयासस्य अनुभवानन्तरं तस्य अनुमोदनस्य रेटिंग् उच्छ्रितम् अभवत्, सर्वेषु "स्विंग् राज्येषु" बाइडेन् इत्येतम् अतिक्रान्तवान् ।
८४ वर्षीयः पेलोसी २०२२ तमे वर्षे अमेरिकीमध्यकालीननिर्वाचनानन्तरं प्रतिनिधिसभायाः अध्यक्षपदं त्यक्तवान्, सम्प्रति प्रतिनिधिसदनस्य सदस्यत्वेन कार्यं करोति पेलोसी २० वर्षाणि यावत् हाउस् डेमोक्रेट्-दलस्य नेतृत्वं कृतवान् अस्ति, अद्यापि तस्य दलस्य अन्तः महत् प्रभावः अस्ति ।
२०१९ तमस्य वर्षस्य डिसेम्बर्-मासस्य १२ दिनाङ्के तत्कालीनः प्रतिनिधिसभायाः अध्यक्षा नैन्सी पेलोसी पत्रकारसम्मेलने उक्तवती । सिन्हुआ समाचार एजेन्सी
यद्यपि बाइडेन् २० जुलै दिनाङ्के "निर्वाचने विजयं प्राप्स्यति" इति अपि आग्रहं कृतवान् तथापि "सहचराः", "वित्तदातृभ्यः धनस्य निष्कासनं", निर्वाचनानां पश्चात्तापः, शारीरिकदशा इत्यादीनां कारकानाम् संयोजनं पतनस्य कगारं प्राप्तवान् अस्ति पेलोसी इत्यस्य आह्वानं निःसंदेहं “अन्तिमः तृणः” अभवत् यः बाइडेन् इत्यस्य पृष्ठं भग्नवान् ।
पश्चात् सीबीएस-सञ्चारमाध्यमेन सह साक्षात्कारे बाइडेन् स्वीकृतवान् यत्, "सदनस्य, सिनेट्-समित्याः च मम केचन सहकारिणः चिन्तयन्ति स्म यत् अहं तान् अभियाने प्रभावितं करिष्यामि इति तस्य परिणामेण पश्चिमं पश्चिमं च प्रभावितं भविष्यति।
(Qilu Evening News·किलु एक बिन्दु ग्राहक झाओ शिफेंग)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "Qilu One Point" APP डाउनलोड् कुर्वन्तु, अथवा WeChat एप्लेट् "Qilu One Point" इति अन्वेषणं कुर्वन्तु।