समाचारं

ए-शेयरसूचीकृतबीमाकम्पनीनां जीवनबीमाप्रीमियमं प्रथमसप्तमासेषु पुनः उत्थापितं तथा च वर्षस्य उत्तरार्धे प्रीमियमवृद्धिः स्थिरतां प्राप्स्यति इति अपेक्षा अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[गतसप्ताहपर्यन्तं पञ्च प्रमुखाः ए-शेयरसूचीकृताः बीमाकम्पनयः सर्वेऽपि जुलैमासस्य स्वकीयाः प्रीमियमदत्तांशं प्रकाशितवन्तः। आँकडानुसारं तेषां प्रथमसप्तमासेषु कुलप्रीमियम-आयः १.९५ खरब-युआन् प्राप्तः, वर्षे वर्षे ३.४९% वृद्धिः, यस्मिन् व्यक्तिगतबीमाव्यापारे वर्षे वर्षे २.८% वृद्धिः अभवत्, यत् भिन्नां स्थितिं दर्शयति "त्रयः वृद्धिः द्वौ न्यूनौ च" इति । परन्तु यदि जुलैमासपर्यन्तं संकुचितं भवति तर्हि केवलं एकः एव कम्पनी चीन-प्रशान्त-बीमा इति वर्षे वर्षे क्षयः अभवत्, अन्याः कम्पनयः सर्वेऽपि वर्धिताः, तेषु बहवः द्वि-अङ्कीयवृद्धिं दर्शितवन्तः ] .

गतवर्षस्य जूनमासात् जुलैमासपर्यन्तं पूर्वनिर्धारितव्याजदराणां परिवर्तनस्य कारणेन व्यक्तिगतबीमाविपण्ये विक्रयस्य उल्लासः अभवत् । एतादृशस्य आधारस्य अन्तर्गतं अस्मिन् वर्षे जुलैमासे प्रमुखसूचीकृतबीमाकम्पनीनां प्रीमियमप्रदर्शनेन अपि विपण्यस्य ध्यानं आकृष्टम् अस्ति ।

गतसप्ताहपर्यन्तं पञ्च प्रमुखाः ए-शेर् सूचीकृताः बीमाकम्पनयः सर्वेऽपि स्वस्य जुलै-मासस्य प्रीमियम-दत्तांशं प्रकाशितवन्तः । आँकडानुसारं तेषां प्रथमसप्तमासेषु कुलप्रीमियम-आयः १.९५ खरब-युआन् प्राप्तः, वर्षे वर्षे ३.४९% वृद्धिः, यस्मिन् व्यक्तिगतबीमाव्यापारे वर्षे वर्षे २.८% वृद्धिः अभवत्, यत् भिन्नां स्थितिं दर्शयति "त्रयः वृद्धिः द्वौ न्यूनौ च" इति । परन्तु यदि जुलैमासपर्यन्तं संकुचितं भवति तर्हि केवलं एकः एव कम्पनी चीन-प्रशान्त-बीमा इति वर्षे वर्षे क्षयः अभवत्, अन्याः कम्पनयः सर्वेऽपि वर्धिताः, तेषु बहवः द्वि-अङ्कीयवृद्धिं दर्शितवन्तः

उद्योगस्य अन्तःस्थैः विश्लेषणस्य अनुसारं मुख्यतया गतवर्षस्य जुलैमासे विभिन्नानां बीमाकम्पनीनां भिन्नानां रणनीतीनां कारणेन अस्ति, यस्य परिणामेण भिन्नाः आधारसङ्ख्याः अभवन् यद्यपि वर्तमानव्यक्तिगतबीमाप्रीमियमाः अद्यापि भेदस्य प्रवृत्तिं दर्शयन्ति तथापि समग्रतया तेषां पुनर्प्राप्तिप्रवृत्तिः अपरिवर्तिता एव अस्ति, तथा च वयं वर्षे पूर्णे दायित्वपक्षस्य समग्रप्रदर्शनस्य विषये आशावादीः स्मः।

व्यक्तिगतबीमा सामान्यतया तापयति, व्यक्तिगतभेदेन सह

यद्यपि गतवर्षस्य मध्यभागे निर्धारितव्याजदरपरिवर्तनेन जीवनबीमायाः समग्रमूलं धक्कायितम्, तथापि अस्मिन् वर्षे जीवनबीमाप्रीमियमवृद्धिः अतीव निराशाजनकं न दृश्यते।