समाचारं

अनेकैः सार्वजनिकनिधिभिः सह सहकार्यं समाप्तम् आसीत् सीएम वेल्थ् गतवर्षे नूतनं कोषं न विक्रीतवान्।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव सीएमआईजी वेल्थ् इत्यनेन अनेकैः सार्वजनिकइक्विटीसंस्थाभिः सह सहकार्यं समाप्तम् इति वार्ता उद्योगे उष्णविमर्शं प्रेरितवती अस्ति।
16 अगस्त दिनाङ्के CMIG Wealth Fund Sales (Shanghai) Co., Ltd. (अतः "CMIG Wealth" इति उच्यते) Huatai-PineBridge Fund द्वारा स्वस्य निधिसदस्यतां, सदस्यतां, मोचनं, नियमितं नियत-राशिनिवेशं, रूपान्तरणं च नियन्त्रयितुं समाप्तम् तथा अन्ये सम्बद्धाः विक्रयव्यापाराः।
हुआताई-पाइनब्रिज् कोषस्य अतिरिक्तं सीएमआईजी वेल्थ् मैनेजमेण्ट् इत्येतत् अद्यतने गैलेक्सी फण्ड्, बाओयिंग् फण्ड्, पिंग एन् फण्ड्, ओरिएण्ट् फण्ड्, चाइना यूनिवर्सल फण्ड् इत्यादिभिः अनेकैः कोषकम्पनीभिः समाप्तम् अस्ति
चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता सामग्रीं कंघी कृत्वा ज्ञातवान् यत् सीएम वेल्थ् इत्यनेन सह एजेन्सी विक्रयसम्झौतासु हस्ताक्षरं कृतवन्तः नूतनाः निधिः अन्तिमेषु वर्षेषु महतीं न्यूनतां प्राप्तवती अस्ति।
एकस्य सार्वजनिकनिधिमञ्चस्य अनुसारं यत् सीएमआईजी वेल्थ् मैनेजमेण्ट् इत्यनेन सह सहकार्यं त्यक्तवान् अस्ति,दुर्बलजोखिमनियन्त्रणं अपेक्षितापेक्षया न्यूनविक्रयणं च सर्वाणि कारणानि सन्ति यत् सार्वजनिकइक्विटीसंस्थाः विक्रयमार्गैः सह स्वसहकार्यं समाप्तं कुर्वन्ति।
अनेकैः सार्वजनिकनिधिभिः सह सहकार्यं किमर्थं समाप्तम् इति विषये संवाददाता सीएमआईजी वेल्थ् इत्यस्य आधिकारिकजालस्थले बहुवारं सम्पर्कं कर्तुं प्रयतितवान्, परन्तु तस्य माध्यमेन न गतः।
अनेकाः सार्वजनिकनिधिः सीएमआईजी वेल्थ् मैनेजमेण्ट् इत्यनेन सह सहकार्यं समाप्तवान्
१६ अगस्तदिनाङ्के हुआताई-पाइनब्रिज-निधिना एकां घोषणां जारीकृतवती यत् निवेशकानां हितस्य रक्षणार्थं हुआताई-पाइनब्रिज-निधिः सीएमआईजी-धन-प्रबन्धन-कम्पनीयाः सह सीएमआईजी-धन-प्रबन्धन-कम्पनीयाः निधि-सदस्यतां, सदस्यतां, नियमित-सदस्यतां च समाप्तुं सम्झौतां कृतवान् ., Ltd.'s funds starting from August 28. नियत-राशिनिवेशः तथा निधिरूपान्तरणं तथा अन्यः सम्बद्धः विक्रयव्यापारः।
गैलेक्सी फण्ड् इत्यनेन अपि तस्मिन् एव दिने सीएमआईजी वेल्थ् मैनेजमेण्ट् इत्यनेन सह "ब्रेकअप" इति आधिकारिकतया घोषितम् । गैलेक्सी फण्ड् इत्यनेन घोषणायाम् उक्तं यत् सीएमआईजी वेल्थ् इत्यनेन सह परामर्शानन्तरं निर्णयः कृतः यत् सीएमआईजी वेल्थ् तस्मात् दिवसात् आरभ्य कम्पनीयाः निधिनां सम्बद्धं विक्रयव्यापारं समाप्तं करिष्यति इति।
अपूर्ण-आँकडानां अनुसारं बाओयिंग्-फण्ड्, पिंग-एन्-फण्ड्, ओरिएण्ट्-फण्ड्, चाइना-यूनिवर्सल इत्यादीनां बहवः निधि-कम्पनयः अद्यैव सीएमआईजी-वेल्थ्-मैनेजमेण्ट्-सहकार्यस्य समाप्तेः घोषणां कृत्वा घोषणां कृतवन्तः
अगस्तमासस्य १२ दिनाङ्के ओरिएण्ट्-फण्ड्-संस्था त्रयाणां निधि-एजेन्सीभिः सह पङ्क्तिबद्धरूपेण "विच्छेदः" अभवत् । प्रासंगिकघोषणायां उक्तं यत् निवेशकानां हितस्य रक्षणार्थं मैगपाई वेल्थ् फण्ड् सेल्स कम्पनी लिमिटेड (अतः परं "मैगपाई वेल्थ" इति उच्यते) इत्यनेन सह परामर्शस्य अनन्तरं चाइना इन्टरनेशनल् फ्यूचर्स कम्पनी लिमिटेड (अतः परं उच्यते "मध्यमकालीन अन्तर्राष्ट्रीय"), तथा CMIG Wealth, Oriental कोषः तस्मात् दिवसात् आरभ्य उपर्युक्तत्रयसंस्थानां कम्पनीयाः कोषविक्रयसम्बद्धव्यापारस्य निबन्धनात् समाप्तं करिष्यति।
अगस्त ११ दिनाङ्कपर्यन्तं मैग्पाई वेल्थ्, मिड् टर्म इन्टरनेशनल्, सीएम वेल्थ् इत्येतयोः मध्ये ओरिएण्ट् फण्ड् सिक्योरिटीज इन्वेस्टमेण्ट् फण्ड्स् धारयन्तः कोऽपि विद्यमानः ग्राहकः नासीत् ।
संवाददाता अवलोकितवान् यत् विगतकेषु वर्षेषु हैफुटोङ्ग, किआनहाई कैयुआन्, दक्षिणी सम्पत्तिप्रबन्धन, हुआन कोष इत्यादीनां बहवः निधिकम्पनयः सीएमआईजी वेल्थ मैनेजमेण्ट् इत्यनेन सह एजेन्सीविक्रयसहकार्यं क्रमशः समाप्तवन्तः अथवा निलम्बितवन्तः।
सार्वजनिकसूचनानुसारं सीएम वेल्थस्य स्थापना नवम्बर २०१४ तमे वर्षे अभवत्, तस्य मुख्यालयः शङ्घाईनगरे अस्ति राजधानी 100 मिलियन युआन . २०१६ तमे वर्षे चीनप्रतिभूतिनियामकआयोगेन चीनस्य मिन्शेङ्गधनप्रतिभूतिनिवेशकोषविक्रयव्यापारस्य योग्यतायाः अनुमोदनं कृतम् ।
मिनशेङ्ग इन्वेस्टमेण्ट् इति सर्वचीन-उद्योग-वाणिज्य-सङ्घटनेन आयोजिता निवेशकम्पनी अस्ति, यस्याः आरम्भः ५९ सुप्रसिद्धैः निजी-उद्यमैः कृतः अस्ति
किचाचा इत्यस्य मते मिनशेङ्ग इन्वेस्टमेण्ट् इत्यस्य सम्प्रति २५३ आत्मजोखिमाः सन्ति, येषु १९६ न्यायिकमुकदमाः, ८ नियामकघोषणा, ४९ व्यावसायिकचेतावनी च सन्ति, येषु न्यायिकमुकदमानां ७७.४७% भागः अस्ति तथा च कम्पनीयाः सम्प्रति कुलम् ४६ उच्चजोखिमसूचनाः सन्ति यत् अनैष्ठिकव्यक्तिनां विषये प्रवर्तनस्य अधीनाः सन्ति। निष्पादनस्य अधीनः व्यक्तिः इति नाम्ना मिन्शेङ्ग इन्वेस्टमेण्ट् इत्यस्य कुलराशिः २.५०६ अरब युआन् आसीत् ।
अस्पष्टं यत् बहुविधसार्वजनिकनिधिनां चीनमिन्शेङ्गधनप्रबन्धनस्य च सहकार्यस्य समाप्तिः मिन्शेङ्गनिवेशेन सह सम्बद्धा अस्ति वा इति।
निगमशासनस्य आन्तरिकनियन्त्रणस्य च जोखिमाः इति नियामकैः चिह्नितः अस्ति
"वयं प्रायः सहकारी एजेन्सी एजेन्सीनां स्थितिं पश्यामः। यदि एजन्सी विक्रयमार्गाः सन्ति येषां उत्पादनं न्यूनं भवति, परिचालनव्ययः वर्धितः, अथवा जोखिमनियन्त्रणं दुर्बलं भवति तर्हि वयं सहकार्यं स्थगयितुं चयनं करिष्यामः येन सहकार्यं समाप्तं कृतम् with CMIG Wealth इत्यनेन पत्रकाराय उक्तम्।
ज्ञातव्यं यत् सम्पत्तिप्रबन्धनसङ्घेन जनवरी २०२० तमे वर्षे जारीकृते स्वनियमनात्मकपरिपाटनिर्णये,चीन मिन्शेङ्ग वेल्थ मैनेजमेण्ट् इत्यस्य निगमशासनसंरचना, आन्तरिकनियन्त्रणव्यवस्था, कार्यालयस्थानं, कार्मिकयोग्यता, शाखास्थापनं, वरिष्ठकार्यकारीत्यागत्यागलेखापरीक्षा इत्यादिषु जोखिमाः सन्ति इति निर्धारितम्, तथा च निजीइक्विटीकोषस्य संचालनस्य आवश्यकताः न पूरयति स्म व्यवसायः।
प्रासंगिकविनियमानाम् अनुसारं सम्पत्तिप्रबन्धनसङ्घेन चीन मिन्शेङ्ग वेल्थ् इत्यस्य निजीइक्विटीनिधिसङ्ग्रहव्यापारं तावत्पर्यन्तं निलम्बयितुं निर्णयः कृतः, यावत् सुधारः सम्पन्नः न भवति, स्थले एव स्वीकृतिः पारितः न भवति।
यद्यपि अनेकेषां सार्वजनिकनिधिभिः सह सहकार्यं समाप्तवान् तथापि विण्ड्-आँकडानां अनुसारं १८ अगस्तपर्यन्तं सीएमआईजी-वेल्थ् इत्यनेन अद्यापि एजेन्सी-आधारेण ९४७ निधयः विक्रीताः तथापि २४ सार्वजनिकनिधिभिः सह सहकार्यं कृतम्
केवलम्‌अन्तिमेषु वर्षेषु सीएम वेल्थ् इत्यनेन सह एजेन्सीविक्रयसम्झौतानि हस्ताक्षरितानां नवप्रवर्तितनिधिनां संख्यायां महती न्यूनता अभवत् । वर्तमानविद्यमानग्राहकानाम् अधिकांशः २०२२ तमे वर्षे वा ततः पूर्वं वा तेषां सह सहकारीसम्बन्धं प्राप्तवान् भविष्यति ।
२०२४ तमे वर्षे सीएमआईजी वेल्थ् एण्ड् एसेन्स् फण्ड् नव नूतनानां निधिनां कृते एजेन्सी विक्रयसम्झौतां प्राप्स्यति (शेयर ए तथा सी पृथक् पृथक् गण्यते)। तेषु "सदस्यतायाः, मोचनस्य, रूपान्तरणस्य, नियमितनियतराशिनिवेशव्यापारस्य च उद्घाटनम्" इति घोषणया एसेन्स् इत्यनेन 30 दिवसीयस्य रोलिंग बाण्ड् होल्डिङ्ग् इत्यस्य कृते 24 जून दिनाङ्के जारीकृते सीएमआईजी वेल्थ् "तृतीयपक्षीयविक्रयकम्पनीविक्रयचैनल" इति स्पष्टतया सूचीकृतम्।
बाण्ड् फण्ड् इत्यस्य अतिरिक्तं एसेन्स् बैलेन्सड् पेन्शन टार्गेट् थ्री-यर् होल्डिङ्ग् इत्यनेन सीएमआईजी वेल्थ् इत्यस्य तृतीयपक्षस्य विक्रयचैनलरूपेण अपि सूचीकृतम् अस्ति ।
वायुदत्तांशः दर्शयति,२०२३ तमे वर्षे सीएमआईजी वेल्थ् इत्यनेन कस्यापि नूतनस्य कोषस्य सह एजेन्सी विक्रयसाझेदारी न प्राप्ता ।;
“अन्तिमेषु वर्षेषु निधिकम्पनयः केषाञ्चन लघुमध्यमविक्रयसंस्थाभिः सह सहकार्यं समाप्तं कुर्वन्ति इति असामान्यं न भवति।”सार्वजनिकनिधिचैनलप्रभारी एकः व्यक्तिः पत्रकारैः अवदत्।
२३ जुलै दिनाङ्के सिन्जियाङ्ग किआनहाई संयुक्त निधिः घोषितवान् यत् सः बीजिंग झोङ्गझी निधि विक्रय कम्पनी लिमिटेड (अतः परं "झोंगझी निधि" इति उच्यते) तथा हुआयुआन प्रतिभूति इत्यनेन सह झोङ्गझी निधि प्रबन्धन कम्पनी इत्यस्य अन्तर्गतं निधिप्रबन्धनं समाप्तुं सम्झौतां कृतवान् तत्काल प्रभावेण सह सम्बन्धितविक्रयव्यापारस्य कृते, ये निवेशकाः झोंगझी कोषस्य माध्यमेन क्रीतवन्तः, धारितवन्तः च, तेषां कृते अनुवर्तनसेवाः हुआयुआन सिक्योरिटीजद्वारा प्रदत्ताः भविष्यन्ति।
ग्रीन फण्ड् इत्यनेन अपि २० जुलै दिनाङ्के घोषितं यत् तस्मिन् दिने सः स्वस्य सहकारी एजेन्सी-व्यापारं समाप्तवान्, तथा च हुआयुआन् सिक्योरिटीज् इत्यनेन निवेशकानां सेवाः निरन्तरं प्रदास्यति ये झोङ्ग्झी-फण्ड्-माध्यमेन धनं क्रीतवन्तः
झोङ्ग्झी कोषस्य अतिरिक्तं ज़िक्वे वेल्थ्, बीजिंग हुइटेङ्ग हुइफु, तियानजिन् गोमे फण्ड् इत्यादीनां एजेन्सी एजेन्सीनां अपि अनेकेषां सार्वजनिकनिधिना समाप्तिः कृता अस्ति
अपूर्ण-आँकडानां अनुसारं जुलाई-मासात् आरभ्य दशाधिकाः सार्वजनिकनिधिः, यत्र टोङ्गटाई-निधिः, ग्रेट्-वाल-निधिः, जिन्क्सिन्-निधिः, डेबोन्-निधिः, सूचोव-निधिः च सन्ति, तेन मैग्पाई-वेल्थ्-सहकार्यं समाप्तुं चयनं कृतम् अस्ति, तदतिरिक्तं आईसीबीसी-क्रेडिट्-सुइस-निधिः समाप्तः मैगपाई वेल्थ् इत्यनेन सह तस्य सहकार्यं बीजिंग फेटन हुइफु इत्यस्य एजेन्सी विक्रयसहकार्यं, पुयिन् एक्सा इत्यनेन बीजिंग ज़ेङ्गकै फण्ड् इत्यनेन सह एजेन्सी विक्रयसहकार्यं समाप्तम्।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया