समाचारं

तेन कृतं यत् विगतदशवर्षेषु कोऽपि न कृतवान्।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता काओ लिन्बो

१८ अगस्तदिनाङ्के सायं २०२३-२०२४ तमस्य वर्षस्य मास्टरकाङ्ग-चाइनीज-जूनियर-उच्चविद्यालयस्य बास्केटबॉल-लीगस्य (अतः परं काङ्गचु-इत्यस्य नाम) पुरुषाणां राष्ट्रिय-अन्तिम-क्रीडायाः आयोजनं कृतम्, चतुर्थांशानां भयंकर-प्रतियोगितायाः अनन्तरं हुइपु-प्रयोगात्मक-मध्यविद्यालयः अन्ततः सिंघुआ-उच्चविद्यालयं ८२- इति स्कोरेन पराजितवान् । 72. चीन जूनियर हाईस्कूल बास्केटबॉल लीग चॅम्पियनशिपस्य सफलतया रक्षणं कृतवान्।

नाइके चाइना हाईस्कूल बास्केटबॉल लीग् (अतः नाइक इति उच्यते) इत्यस्य राष्ट्रियस्पर्धायां हुइपु मिडिलस्कूलः, सिंघुआ उच्चविद्यालयः च द्वौ पारम्परिकौ सशक्तौ दलौ स्तः ये राष्ट्रिय-अन्तिम-क्रीडायां बहुवारं मिलितवन्तौ अस्मिन् समये, कनिष्ठ-उच्चविद्यालयाः एतौ दलौ काङ्गचु-राष्ट्रीय-अन्तिम-क्रीडायां भ्रातरौ मिलितवन्तौ, पूर्वक्रीडासु अतुलनीय-अभिलेखान् निर्वाहितवन्तौ, प्रायः प्रतिद्वन्द्वीन् ३०-अधिक-अङ्कैः पराजितवन्तौ ।

सेमीफाइनल्-क्रीडायां सिंघुआ-उच्चविद्यालयः हैलियाङ्ग-जूनियर-उच्चविद्यालयं ९४-९१ इति स्कोरेन पराजितवान्, यदा तु हुइपु-प्रयोगात्मक-मध्यविद्यालयेन काङ्गचु-नगरात् नैगाओ-पर्यन्तं एतौ "पुराणौ प्रतिद्वन्द्वी" अस्मिन् समये राष्ट्रव्यापीरूपेण स्पर्धां कृतवन्तौ चॅम्पियनशिपः, अन्तिमपक्षे उपविजेता च पुनः एकवारं अद्भुतं द्वन्द्वं कृतवान् ।

क्रीडायाः आरम्भे हुइपु प्रयोगात्मकमध्यविद्यालयः किञ्चित् मन्दः आसीत्, किञ्चित्कालं यावत् पृष्ठतः अभवत् तथापि द्वितीयसमूहस्य क्रीडकानां आगमनानन्तरं हुइपु प्रयोगात्मकमध्यविद्यालयः क्रमेण स्वरूपं पुनः प्राप्तवान्, २१-१२ इति आघाततरङ्गं च मारितवान् the second quarter.

यद्यपि सिङ्घुआ सम्बद्ध उच्चविद्यालयः एकदा अन्तिमत्रिमासे अंकान्तरं केवलं २ अंकं यावत् अनुसृत्य हुइपु प्रयोगात्मकमध्यविद्यालयः अन्तिमे क्षणे निरन्तरं क्रीडति स्म, अंकान्तरं निर्वाहयति स्म, वाङ्गबैचेङ्गः २४ अंकं २ रिबाउण्ड् च दृढतया जित्वा २ असिस्ट्स्, झाङ्ग याङ्ग जियुए १६ अंकाः, २ रिबाउण्ड्, १ असिस्ट्, २ स्टील्, झाङ्ग जिआक्सु १३ अंकाः ११ रिबाउण्ड् च, याङ्ग ज़ोन्घान् १० अंकाः ३ रिबाउण्ड् च प्राप्तवन्तः

गतवर्षे यदा हुइपु-मध्यविद्यालयः उच्चविद्यालयलीगस्य राष्ट्रियविजेतृत्वं प्राप्तवान् तदा हुइपु-प्रयोगात्मकमध्यविद्यालयः चीनजूनियर-उच्चविद्यालयलीगस्य चॅम्पियनशिपं अपि प्राप्तवान्, यत् आख्यायिका अभवत् तस्मिन् समये कनिष्ठ-उच्चविद्यालय-लीग-विजेतारः बहवः हुइपु-मध्यविद्यालये पदोन्नतिं प्राप्तवन्तः, उच्चविद्यालयस्य बास्केटबॉल-दलस्य अनुवर्तन-बलं च अभवन् तथापि हुइपु-प्रयोगात्मक-मध्यविद्यालये पराजयानन्तरं बहवः नवीनाः आसन् तेषां पुरातनप्रतिद्वन्द्विनः अस्मिन् समये, हुइपु प्रयोगात्मकमध्यविद्यालयः सफलतया प्रायः सम्पन्नवान् राष्ट्रियचैम्पियनशिपस्य रक्षणं किमपि आसीत् यत् दशवर्षेषु कोऽपि दलः कर्तुं न शक्तवान्।

तृतीयचतुर्थस्थानस्य स्पर्धायां यत् पूर्वं समाप्तम् अभवत्, तस्मिन् स्पर्धायां हैलियाङ्ग जूनियर हाईस्कूलः हुनान् भूविज्ञानमध्यविद्यालयेन सह ९०-९२ इति स्कोरेन पराजितः परन्तु झेजियांगतः कनिष्ठ उच्चविद्यालयस्य द्वौ दलौ एकस्मिन् समये राष्ट्रिय-अन्तिम-क्रीडायाः सेमीफाइनल्-पर्यन्तं गतः, यत्... पूर्वमेव पराक्रमः अस्ति।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया