2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंगनगरपालिकचिकित्साबीमाब्यूरो, बीजिंगनगरीयमानवसंसाधनसामाजिकसुरक्षाब्यूरो च अद्यैव सूचनां जारीकृतवन्तः।२१ सितम्बर्-मासात् आरभ्य बीजिंग-नगरस्य सार्वजनिकचिकित्सासंस्थाभिः एण्टी-एक्वापोरिन्-प्रतिपिण्डपरीक्षणम् इत्यादीनां १४ नूतनानां चिकित्सासेवामूल्यानां वस्तूनाम् उपयोगः कृतः, तथा च शीत-आर्द्र-संपीडन-विधि-इत्यादीनां १८९-चिकित्सासेवा-वस्तूनाम् मूल्यं समायोजितम् एतेन कदमेन चिकित्सासंस्थानां आयसंरचनायाः अनुकूलनं भविष्यति, रोगिणां चिकित्सायाः व्ययस्य न्यूनीकरणं च भविष्यति।
चिकित्सासेवामूल्यवस्तु इति मूल्यनिर्धारण-एककं चिकित्सासंस्थाभिः चिकित्सासेवाशुल्कं यथा शल्यक्रियाशुल्कं, चिकित्साशुल्कं, निदानं चिकित्साशुल्कं च ग्रहीतुं प्रयुक्तम् १४ नवीनचिकित्सासेवामूल्यवस्तूनाम् अन्तर्भवति : १.एण्टी-एक्वापोरिन् प्रतिपिण्ड निर्धारण, एंटी-डीएमिडेटेड ग्लियाडिन प्रतिपिण्ड निर्धारण, एंटी-मानव ऊतक ट्रांसग्लूटामिनेज प्रतिपिण्ड निर्धारण, ग्लियाल रेशेदार अम्लीय प्रोटीन निर्धारण, मस्तिष्क-विशिष्ट प्रोटीन उत्पाद 9.5 निर्धारण, नाकस्य प्रीलैक्रिमल रिसेस दृष्टिकोण तथा कपाल बेसल घाव विच्छेदन, चमड़ीद्वारा अन्तर्संवहनी आघात तरंग ऊर्जा कैल्शियमीकरण विखंडन, सुप्रो-आर्क्युएट धमनी स्थानांतरण, गैस्ट्रोजेजुनोस्टोमी, प्रवण स्थिति वायुप्रवाह उपचार, फेम्टोसेकेण्ड् लेजर-सहायता प्राप्त संचालन, चिकित्सा 3 डी मॉडलिंग, चिकित्सा 3 डी मॉडल मुद्रण, चिकित्सा 3 डी गाइड मुद्रण।
शीत-आर्द्र-संपीडकानां इत्यादीनां १८९ चिकित्सासेवा-वस्तूनाम् मूल्यं समायोजितं, वर्तमान-सम्बद्धानां चिकित्सासेवामूल्यानां २७२-वस्तूनाम् यथा सुपीरियर-वेना-कावा-छिद्र-निष्कासनस्य चमड़ी-विच्छेदनम् इत्यादीनां मूल्यानि एकत्रैव समाप्ताःहेपरिन्-प्रेरित-थ्रोम्बोसाइटोपेनिया-प्रतिपिण्डानां परिमाणात्मकपरीक्षणं सहितं ५६ नवीनचिकित्सासेवानां अनुमोदनं कृतम् अस्ति, तथा च मूलभूतचिकित्साबीमायाः कार्यसम्बद्धानां चोटबीमानां च प्रतिपूर्तिवर्गाणां स्पष्टीकरणाय एकीकृतमूल्यानां निर्माणं कृतम् अस्ति नागरिकाः नगरचिकित्साबीमाब्यूरो इत्यस्य आधिकारिकजालस्थले नवीनतया योजितानां समायोजितानां च चिकित्सासेवामूल्यवस्तूनाम्, तत्सम्बद्धानां नीतीनां च जाँचं कर्तुं शक्नुवन्ति।
नगरीयचिकित्साबीमाब्यूरो इत्यस्य आवश्यकता अस्ति यत् सार्वजनिकचिकित्सासंस्थाः मूल्यनीतिविनियमानाम् तथा नैदानिकनिदानस्य चिकित्सामानकानां च सख्तीपूर्वकं अनुपालनं कुर्वन्तु, रोगिभ्यः सेवां प्रदातुं शुल्कं च न गृह्णीयुः, तथा च आन्तरिकमूल्यप्रबन्धनव्यवस्थां स्थापयितुं सुधारं च न कुर्वन्तु स्वस्य मूल्यव्यवहाराः। सार्वजनिकचिकित्सासंस्थाः चिकित्सासेवामूल्यप्रकाशनव्यवस्थां अपि सख्तीपूर्वकं कार्यान्वितव्याः, सेवास्थलेषु प्रमुखस्थानेषु चिकित्सासेवावस्तूनाम्, मूल्यानि, सेवाविनिर्देशाः इत्यादीनि विविधपद्धत्या प्रचारयितुं, अस्पताले प्रवेशशुल्कसूचिकाः, स्पष्टतया चिह्नितमूल्यानि च इत्यादीनां प्रासंगिकविनियमानाम् कार्यान्वयनम् अपि कुर्वन्तु।ज्ञातव्यं यत् अस्य नगरस्य मूल्यनीतयः चिकित्सानिदान-चिकित्सा-प्रौद्योगिकीषु न प्रवर्तन्ते येषां चिकित्सा-उपयोगः राज्येन वा नगरस्य स्वास्थ्य-प्रशासनिकविभागेन वा निषिद्धः अस्ति
स्रोतः - बीजिंग दैनिक ग्राहक |
सम्पादक वांग किओंग
प्रक्रिया सम्पादक मा Xiaoshuang