सिङ्गापुरस्य गोलकीपरः सोनी राष्ट्रियदलात् निवृत्तः भूत्वा परोक्षरूपेण राष्ट्रियपदकक्रीडादलस्य उन्नतिं कर्तुं "सहायता" अकरोत्
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १८ दिनाङ्के सिङ्गापुरस्य पुरुषपदकक्रीडायाः गोलकीपरः सोनी राष्ट्रियदलात् निवृत्तः भविष्यति इति घोषितवान् ।
"२००४ तमे वर्षे राष्ट्रियदलस्य पक्षतः प्रथमवारं दृश्यमानात् आरभ्य अहं २० वर्षाणि यावत् देशस्य कृते क्रीडितः, ११५ वारं क्रीडितः च। अधुना मम निवृत्तेः घोषणायाः समयः अस्ति... अहं गोलकीपरस्य, दलस्य च पूर्णतया समर्थनं निरन्तरं करिष्यामि तेषां कृते च जयजयकारं कुर्वन्तु" इति नि अवदत्।
चीनीयपदकक्रीडाप्रेमिणां कृते सोनी इति परिचितं नाम । अस्मिन् वर्षे जूनमासे विश्वकप-एशिया-क्वालिफायर-क्रीडायाः द्वितीयपदे सिङ्गापुर-दलः केवलं १ तः ३ इति स्कोरेन थाई-दलेन सह पराजितः अभवत् ।फलतः थाई-दलस्य गोल-अन्तरस्य अभावः आसीत्, तस्मात् सः... next stage इति राष्ट्रियपदकक्रीडादलः एशियादेशे १८ तमस्य वर्षस्य प्रारम्भिकपरिक्रमायाः कृते सफलतया योग्यतां प्राप्तवान् ।
तस्मिन् क्रीडने गोलकीपरत्वेन सोनी ११ रक्षणं कृत्वा थाई-दलस्य आक्रमणं सहितुं सिङ्गापुर-दलस्य नायकः अभवत्, अपि च चीनी-दलस्य अग्रे गन्तुं परोक्षरूपेण "सहायतां" कृतवान्
१९८४ तमे वर्षे जन्म प्राप्य सोनी पूर्वमेव दिग्गजः अस्ति । राष्ट्रियपदकक्रीडादलस्य प्रचारस्य अनन्तरं बहवः चीनदेशीयाः प्रशंसकाः कृतज्ञतां प्रकटयितुं टिप्पणीं त्यक्तुं सोनी इत्यस्य सामाजिकमाध्यमेषु समुपस्थिताः आसन् केचन जनाः सोनी इत्यनेन तस्य परिवारेण च उद्घाटितस्य भोजनालयस्य भुक्तिसङ्केतं अपि प्राप्य दूरस्थरूपेण भुक्तिसङ्केते धनं प्रेषितवन्तः।
पश्चात् सोनी सार्वजनिकरूपेण प्रशंसकान् तर्कसंगतरूपेण समर्थनं कर्तुं, धनस्य स्थानान्तरणं त्यक्तुं आह्वयत्, प्राप्तं सर्वं धनं दानं करिष्यामि इति च अवदत् ।
अचिरेण अनन्तरं सोनी अपि यात्रायै चीनदेशम् आगतः मम शङ्घाईयात्राम् अधिकं उष्णं कृतवान् अहम् अपि मम मित्रेभ्यः धन्यवादं वक्तुम् इच्छामि यत् मम अत्र भवितुं कारणम् अस्ति।
द पेपर रिपोर्टर क्यूई डोंग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)