समाचारं

आगामिसप्ताहे आईपीओ-कम्पनीद्वयं सभाम् आयोजयिष्यति, सभायाः कार्यक्रमस्य पूर्वदिने बीजिंग-स्टॉक-एक्सचेंज-कम्पनी योजनाकृतस्य धनसङ्ग्रहस्य परिमाणं न्यूनीकर्तुं घोषणां कृतवती!

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IPO समीक्षा सूचना

गतिशीलसूचनायाः समीक्षायै विनिमयस्य आधिकारिकजालस्थलस्य अनुसारंआगामिसप्ताहे (१९ अगस्त-२३ अगस्त) २ आईपीओ समीक्षा भविष्यति,इत्यस्मिन्‌१ GEM, १ बीजिंग स्टॉक एक्सचेंज, कुलम् ७१९ मिलियन युआन् धनं संग्रहीतुं योजना अस्ति ।

तेषु कोबेयर इति कम्पनी बीजिंग-स्टॉक-एक्सचेंज-मध्ये सूचीकृता भवितुम् अर्हति, मूलतः आईपीओ-अनुरोधं कुर्वन् २०२ मिलियन-युआन्-रूप्यकाणि संग्रहीतुं योजनां कृतवती, यस्य उपयोगः ५०,००० टन-वार्षिक-उत्पादनेन बहुलक-कार्यात्मक-समष्टि-सामग्री-परियोजनाय भविष्यति इति शोधः तथा विकासकेन्द्रनिर्माणपरियोजना, तथा कार्यपुञ्जस्य पूरकत्वेन।

२०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के अर्थात्शङ्घाई-स्टॉक-एक्सचेंजस्य बैठक्यां बीजिंग-स्टॉक-एक्सचेंजस्य घोषणायाः पूर्वदिने कोल्बर्ट्-इत्यनेन अनिर्दिष्ट-योग्य-निवेशकानां कृते कम्पनी-सार्वजनिक-शेयर-निर्गमनस्य समायोजनस्य, बीजिंग-स्टॉक-एक्सचेंज-मध्ये सूचीकरणस्य च विषये घोषणा जारीकृता, यत्र उक्तं यत् "बीजिंग-स्टॉक-एक्सचेंजस्य उच्च-गुणवत्ता-निर्माणस्य विषये चीन-प्रतिभूति-नियामक-आयोगस्य रायाः" तथा "बीजिंग-स्टॉक-एक्सचेंजः चीन-प्रतिभूति-नियामक-आयोगस्य तैनातीं दृढतया कार्यान्वयति" इत्यादीनां प्रासंगिकदस्तावेजानां आवश्यकतानां अनुसारं to Promote High-Quality Development of the Market" तथा च कम्पनीयाः वास्तविकविकासः भविष्यस्य योजनाः च, कम्पनी योजनां करोति यत् स्टॉकस्य सार्वजनिकनिर्गमनाय तथा बीजिंग-स्टॉक-एक्सचेंज-मध्ये सूचीकरणाय अस्य अनुप्रयोगस्य निर्गमन-योजनायाः समायोजनं:संग्रहणीयधनस्य कुलराशिं २०२ मिलियन युआन् तः १४४ मिलियन युआन् यावत् न्यूनीकरोतु

आगामिसप्ताहस्य सभायां उपस्थितानां कम्पनीनां सूची