समाचारं

2.0T इञ्जिनं सर्वेषु श्रृङ्खलासु रद्दं कृतम् अस्ति! २०२५ निसान अल्टिमा प्रदर्शितम्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचार on August 18, 2019निसानऑटो इत्यनेन अद्यैव विदेशेषु विपण्येषु २०२५ तमस्य वर्षस्य अल्टिमा मॉडल् विमोचितम्, यत्...प्रकृतेः शब्दः

नूतनस्य मॉडलस्य कृते कुलम् ७ विन्यासाः प्रारब्धाः सन्ति ।नवीनतया योजितं एसवी तथा एसवी एडब्ल्यूडी मॉडल् सहितं विदेशेषु आरम्भमूल्यं २७,००० अमेरिकीडॉलर् अस्ति, यत् प्रायः १९४,००० आरएमबी अस्ति ।

मध्यकालीन-फेसलिफ्ट्-माडलरूपेण २०२५ तमस्य वर्षस्य अल्टिमा-इत्यनेन विद्युत्-प्रणाल्यां महत्त्वपूर्णं समायोजनं कृतम् अस्ति ।सम्पूर्णा श्रृङ्खला २.०टी इञ्जिनं रद्दं कृतवती अस्ति तथा च केवलं २.५-लीटर प्राकृतिकरूपेण आस्पिरेटेड् इञ्जिनं प्रदाति ।

तदतिरिक्तं एसवी विशेषसंस्करणस्य मॉडलं प्रारब्धम् अस्ति, यस्मिन् बाह्यदर्पणाः, पृष्ठभागस्य स्पोइलरः, सनरूफः, १७-इञ्च् कृष्णवर्णीयः चमकदारः एल्युमिनियममिश्रधातुचक्राणि च शरीरस्य समानवर्णे योजिताः सन्ति

आन्तरिकस्य दृष्ट्या २.एसवी विशेषसंस्करणस्य मॉडल् द्वयक्षेत्रस्य स्वचालितवातानुकूलनम्, १२.३ इञ्च् इन्फोटेनमेण्ट् सिस्टम्, वायरलेस् मोबाईल् फ़ोन चार्जिंग् फंक्शन् च सुसज्जितम् अस्ति, तथैव नकली कार्बनफाइबर ट्रिम, स्वागतपैडल लाइट्, दूरस्थप्रारम्भकार्यं च योजितम् अस्ति

ज्ञातव्यं यत् प्रवेशस्तरीयस्य अल्टिमा एस मॉडलस्य केन्द्रीयनियन्त्रणपर्दे ८-इञ्च् इन्फोटेन्मेण्ट्-प्रणाल्यां उन्नयनं कृतम् अस्ति, यत् पूर्वस्य ७-इञ्च्-पर्दे प्रतिस्थाप्यते, यद्यपि निसानेन एतस्य व्यापकरूपेण प्रचारः न कृतः

२०२५ तमस्य वर्षस्य अल्टिमा इत्यस्य विमोचनेन वाहनविन्यासस्य, चालनस्य अनुभवस्य च उन्नयनार्थं निसानस्य प्रयत्नाः प्रदर्शिताः सन्ति ।